한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिक्याः विकासे प्रोग्रामिंग्, आँकडाविश्लेषणं, कृत्रिमबुद्धिः इत्यादीनि विविधानि क्षेत्राणि सन्ति । एषा शिक्षण-अभ्यास-प्रक्रिया व्यक्तिगतविचाराः क्षमताश्च वास्तविकपरिणामेषु परिणमयति, तथा च तान् उद्यमशीलता, सृष्टिः, अनुसन्धानं च इत्यादिषु विभिन्नक्षेत्रेषु प्रयोजयित्वा नूतनमूल्यं निर्माति
व्यक्तिगतप्रौद्योगिकीविकासस्य विशालक्षमतां साक्षात्कर्तुं तकनीकीकौशलस्य अतिरिक्तं भवतः अभिनवचिन्तनं, सामूहिककार्यभावना, निरन्तरशिक्षणस्य आदतिः च आवश्यकी भवति।
चुनौतीः अवसराः च : १.
भविष्ये सामाजिकविकासे व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वपूर्णा भूमिका अधिकाधिकं भविष्यति। तथापि केचन आव्हानाः सन्ति । एकतः प्रौद्योगिक्याः द्रुतपुनरावृत्तिः अद्यतनीकरणं च निरन्तरं नूतनानां प्रौद्योगिकीनां अनुकूलनं च करणीयम् इति अर्थः । अपरपक्षे, प्रौद्योगिकी-अनुप्रयोगेषु नवीनतायाः स्थिरतायाः च सन्तुलनं करणीयम्, तथा च, तत्सम्बद्धानां नैतिक-सामाजिक-विषयाणां सम्बोधनं करणीयम् ।
प्रौद्योगिकी सामाजिकप्रगतिं सशक्तं करोति : १.
यथा - कृत्रिमबुद्ध्या चिकित्सानिदानं, शिक्षा इत्यादिषु क्षेत्रेषु महती सफलता प्राप्ता अस्ति । कृत्रिमबुद्धिः वैद्यानाम् रोगानाम् शीघ्रं सटीकतया च निदानं कर्तुं, व्यक्तिगतचिकित्सायोजनां प्रदातुं, चिकित्सादक्षतायाः सुधारं कर्तुं च साहाय्यं कर्तुं शक्नोति । शिक्षाक्षेत्रे छात्राणां कृते अधिकप्रभाविशिक्षणानुभवं प्रदातुं शिक्षणसहायार्थं कृत्रिमबुद्धेः अपि उपयोगः भवति ।
व्यक्तिगतप्रौद्योगिकीविकासस्य अनुप्रयोगः केवलं प्रौद्योगिक्याः क्षेत्रे एव सीमितः नास्ति, अपितु अन्येषां उद्योगानां विकासे अपि साहाय्यं कर्तुं शक्नोति, यथा वित्तं, व्यापारः अन्यक्षेत्राणि च प्रौद्योगिक्याः निरन्तरविकासेन, प्रौद्योगिकी-अनुप्रयोगानाम् जनानां निरन्तर-अन्वेषणेन च व्यक्तिगत-प्रौद्योगिकी-विकासः भविष्ये सामाजिक-विकासे महत्त्वपूर्ण-शक्तीषु अन्यतमः भविष्यति |.
भविष्यं दृष्ट्वा : १.
भविष्ये व्यक्तिगतप्रौद्योगिकीविकासः महत्त्वपूर्णां भूमिकां निर्वहति सामाजिकप्रगतिं च चालयिष्यति। प्रौद्योगिकीविकासः नूतनान् अवसरान् चुनौतीं च आनयिष्यति। प्रौद्योगिकी सामाजिकप्रगतिं सशक्तं करोति, व्यक्तिनां समाजस्य च उत्तमं भविष्यं निर्माति।