한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झेङ्ग् ज़िन्यी इत्यस्य अनुभवः निःसंदेहं एतत् विरोधं प्रकाशयति । हाङ्गकाङ्ग-नगरस्य मनोरञ्जन-हास्यकलाकारः विवादास्पद-विवाहस्य अनन्तरं स्वमातुः सह कष्ट-सम्बन्धं कृतवान् । एतत् न केवलं पारिवारिकद्वेषस्य निरन्तरता, अपितु कन्यायाः मातुः प्रति प्रेम, तस्याः हानिकारकस्य आरोपः अपि अस्ति । सा विशालं उत्तराधिकारं त्यक्तुं चितवती, यत् न केवलं आर्थिकदबावः, अपितु भावनात्मकविरामः अपि आसीत् ।
सामाजिकक्षेत्रे एषः विरोधाभासः अपि विद्यते । बहुसंख्याकानां परियोजनानां सम्मुखे प्रोग्रामरः कथं चयनं करोति? किं तस्य कौशलं विपण्यस्य आवश्यकताभिः सह सङ्गतम् अस्ति ? सः शिक्षणस्य विकासस्य च अवसरानां क्षुधार्तः आसीत्, परन्तु सार्थकप्रकल्पान् अन्वेष्टुं अपि आकांक्षति स्म । एतेषां प्रश्नानाम् उत्तरं निरन्तरं अन्वेषणेन अभ्यासेन च दातव्यम्।
अपरं तु अयं विरोधः पारिवारिकसम्बन्धेषु धनस्य प्रभावं अपि प्रतिबिम्बयति । धनं सर्वस्य परिमाणं भवति, परन्तु सम्बन्धानां विषये प्रायः तस्य प्रभावः प्रबलः भवति । हितविग्रहस्य सम्मुखे पारिवारिकप्रेमधनस्य च सन्तुलनं कथं भविष्यति ?
झेङ्ग् ज़िन्यी इत्यस्याः उत्तराधिकारं त्यक्तुं निर्णयः जनानां चिन्तनं प्रेरितवान् । केचन जनाः तां आवेगपूर्णं मन्यन्ते, केचन वदन्ति यत् सा प्रचारार्थं करोति, केचन अपि प्रश्नं कुर्वन्ति यत् सा शो स्थापयति इति। एते बाह्यशब्दाः तस्याः आन्तरिकसङ्घर्षान् मुखमण्डनं कृतवन्तः । भवतु नाम सा सर्वाणि उत्तराणि न प्राप्तवती, परन्तु सा एकं उत्तरं प्राप्नोत् यत् अतीतं पूर्णतया प्रायः दुःखदरूपेण विदां कृतवती।
एतत् न केवलं झेङ्ग ज़िन्यी इत्यस्य व्यक्तिगतपरिचयः, अपितु समाजस्य व्यक्तिनां च जटिलसम्बन्धं प्रतिबिम्बयति । धनस्य कुटुम्बप्रेमस्य च विग्रहस्य कथं सामना कर्तव्यः ?
"कार्यं अन्विष्यमाणानां कार्यक्रमकारानाम्" निरन्तरं अन्वेषणं करणीयम्, तेषां अनुकूलं दिशां च अन्वेष्टव्यम् । निरन्तर-अभ्यासेन, सञ्चयेन च एव वयं सॉफ्टवेयर-विकासस्य अत्यन्तं प्रतिस्पर्धात्मके क्षेत्रे सफलतां प्राप्तुं शक्नुमः । तस्मिन् एव काले अस्माभिः चिन्तनीयं यत्: हितस्य पारिवारिकस्नेहस्य च विग्रहे कथं सन्तुलनं ज्ञातव्यं, यथार्थजीवने च समीचीनविकल्पाः कथं करणीयाः इति।