한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यस्य" महत्त्वं अस्ति यत् एतत् विकासकानां कृते अधिकं स्वतन्त्रतां विकल्पं च प्रदाति । पारम्परिकाः बाधाः, यथा कम्पनीव्यवस्था, नियतपदाः इत्यादयः भग्नाः भवितुम् अर्हन्ति । अस्मिन् मोड् मध्ये विकासकाः भिन्नानि परियोजनानि प्रयतितुं, अनुभवं सञ्चयितुं, नूतनानां तान्त्रिकदिशानां अन्वेषणमपि कर्तुं शक्नुवन्ति । तत्सह, विकासकानां कृते अतिरिक्तं आयस्य स्रोतः अपि आनयति, येन तेषां विकासाय आवश्यकं धनं शीघ्रं प्राप्तुं साहाय्यं भवति ।
अंशकालिकविकासकार्यस्य लाभाः:
- अतिरिक्त आयस्रोताः: कार्यभारस्य लचीलाविनियोगः अधिकानि आयस्रोतानि प्राप्तुं शक्नोति तथा च विकासकानां शीघ्रं धनसञ्चयस्य सहायतां कर्तुं शक्नोति।
- परियोजना अनुभव संचयः: वास्तविकपरियोजनासु भागं ग्रहीतुं विकासकाः नूतनाः प्रौद्योगिकीः, कौशलं, क्षेत्राणि च शिक्षितुं शक्नुवन्ति, स्वस्य व्यावहारिकं अनुभवं च समृद्धं कर्तुं शक्नुवन्ति।
- करियर विकास विकल्प: अंशकालिकविकासस्य कार्यग्रहणस्य च प्रतिरूपं विकासकान् अधिकविकल्पान् प्रदातुं शक्नोति, येन ते स्वरुचिनां क्षमतायाश्च आधारेण स्वस्य प्रियपरियोजनानां विकासदिशानां च चयनं कर्तुं शक्नुवन्ति।
आर्थिकविकासे अंशकालिकविकासकार्यस्य प्रभावः : १.
वर्तमानविकासपदे अंशकालिकविकासस्य, कार्यग्रहणस्य च प्रतिरूपस्य भूमिका अधिकाधिकं महत्त्वपूर्णा अस्ति । विकासकानां कृते नूतनान् विकल्पान् प्रदाति, सम्पूर्णे आर्थिकव्यवस्थायां नूतनं गतिं च आनयति । यदा कश्चन व्यक्तिः अनुभवं कौशलं च सञ्चयति तथा च अंशकालिकविकासकार्यस्य माध्यमेन अतिरिक्तं आयस्य स्रोतः प्राप्नोति तदा सः/सा अधिकाधिकं ऊर्जां समयं च निवेशयितुं स्वक्षमतासु सुधारं कर्तुं च अधिकं सम्भावना भवति, अन्ततः करियरप्रतिस्पर्धासु सुधारं करोति। एतत् प्रतिरूपं न केवलं विकासकानां तीव्रगत्या वर्धयितुं साहाय्यं कर्तुं शक्नोति, अपितु सम्पूर्णस्य अर्थव्यवस्थायाः विकासं प्रवर्धयितुं अपि शक्नोति ।
भविष्यस्य दृष्टिकोणः : १.
अन्तर्जालप्रौद्योगिक्याः निरन्तरविकासेन सह अंशकालिकविकासस्य कार्यस्य च प्रतिरूपं अधिकाधिकं सामान्यं भविष्यति। भविष्ये विकासकाः अधिकाधिकावकाशानां चुनौतीनां च सामना करिष्यन्ति तथा च नूतनानां विकासदिशानां अन्वेषणाय नूतनावकाशानां ग्रहणे च अधिकसक्रियत्वस्य आवश्यकता वर्तते।