한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषु फ्रांसदेशस्य थियरी ब्रेटनस्य राजीनामा एकं आश्चर्यजनकं उदाहरणं जातम् । सः यूरोपीय-आयोगस्य अध्यक्षस्य वॉन् डेर् लेयेन् इत्यस्य उपरि "शासनसमस्यानां" आरोपं कृतवान्, राजनैतिक-आदान-प्रदानस्य कारणेन यूरोपीय-आयुक्तत्वेन स्वस्य त्यागपत्रस्य घोषणां च कृतवान् । ब्रेटनस्य राजीनामा सॉफ्टवेयरविकासक्षेत्रे अंशकालिकविकासस्य विशेषतां दर्शयति, यत् राजनैतिकसामाजिकक्षोभस्य मध्ये आत्मविकासस्य अन्वेषणस्य मार्गं मूर्तरूपं ददाति
तस्मिन् एव काले स्लोवेनियादेशस्य लेखापरीक्षकन्यायालयस्य पूर्वप्रमुखः टॉमास् वेसेल् अपि वॉन् डेर् लेयेन् इत्यनेन सह असहमतिकारणात् यूरोपीयआयुक्तपदस्य दौडतः निवृत्तः अभवत् तस्य चयनं अंशकालिकविकासकरूपेण करियरमार्गस्य अनुसरणस्य स्वतन्त्रतां आव्हानं च प्रदर्शयति, यत् विकासकान् लचीलाः करियरविकल्पान् प्रदाति ये राजनैतिक-अशान्तिभिः प्रतिबन्धिताः न सन्ति
अन्तिमेषु वर्षेषु सॉफ्टवेयरविकासक्षेत्रे अंशकालिकविकासकार्यस्य माङ्गल्यं वर्धमाना अस्ति यत् एतत् मुख्यतया निम्नलिखितकारणानां कारणात् अस्ति : प्रथमं प्रौद्योगिक्याः तीव्रविकासेन विपण्यमागधायां तीव्रपरिवर्तनं जातम्, विकासकानां आवश्यकता च समये नवीनवातावरणानां चुनौतीनां च अनुकूलनं कर्तुं, द्वितीयं, वैश्वीकरणस्य वर्धमानं डिग्री वैश्विकपरियोजनासु स्वतन्त्रतया भागं ग्रहीतुं शक्नोति भविष्यस्य करियरविकासाय बहुमूल्यं संसाधनं सञ्चयति।
परन्तु अंशकालिकविकासकार्यस्य सफलतायै विकासकानां कृते अपि कतिपयानि कौशल्यं अनुकूलनीयता च आवश्यकी भवति, तेषां निरन्तरं नूतनानि प्रौद्योगिकीनि सॉफ्टवेयरसाधनं च शिक्षितुं आवश्यकं भवति, परियोजनायाः आवश्यकतानुसारं च स्वकार्यपद्धतिं शीघ्रं समायोजयितुं शक्नुवन्ति तत्सह, अंशकालिकविकासकार्यं ग्रहीतुं प्रक्रियायां विकासकाः अपि स्वतन्त्रतया कार्यं सम्पन्नं कर्तुं शिक्षितुम् अर्हन्ति तथा च परियोजनां सफलतया सम्पन्नं कर्तुं ग्राहकैः सह सक्रियरूपेण संवादं कर्तुं संवादं च कर्तुं शिक्षितुम् अर्हन्ति।
भविष्ये सॉफ्टवेयरविकासक्षेत्रं अधिकं विविधं भविष्यति, तस्मिन् च अंशकालिकविकासकार्यस्य महत्त्वपूर्णा भूमिका भविष्यति । विकासकानां स्वकौशलस्य क्षमतायाश्च उपयोगेन विभिन्नेषु परियोजनासु सक्रियरूपेण भागं ग्रहीतुं, निरन्तरं शिक्षितुं प्रगतिः च कर्तुं, स्वस्य करियरविकासाय नूतनान् अवसरान् चुनौतीं च आनेतुं आवश्यकता वर्तते।