한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"जावा विकासकार्यस्वीकृतिः" कार्यस्य अवसररूपेण तस्य प्रौद्योगिक्याः अनुभवस्य च प्रतिनिधित्वं करोति यत् विकासकानां कृते आवश्यकं भवति, तथा च समाजस्य आवश्यकताः प्रौद्योगिक्यां परिवर्तनं च प्रतिबिम्बयति सॉफ्टवेयर-विकासकानाम् कृते जावा एकः अनिवार्यः भाषा अस्ति, सर्वर-पक्षतः आरभ्य मोबाईल-अनुप्रयोगपर्यन्तं विविधक्षेत्रेषु अस्याः व्यापकरूपेण उपयोगः भवति, जावा मुख्यधारायां जातः । यूरोपीयदेशाः अपि एतादृशीनां प्रौद्योगिकी-चुनौत्यानां सामनां कुर्वन्ति, तेषां नूतन-सुरक्षा-धमकीनां निवारणाय तेषां प्रौद्योगिकीनां निरन्तरं अद्यतनीकरणं करणीयम् ।
अस्मिन् लेखे वयं यूरोपीयदेशेषु सैन्यबजटस्य विषयस्य अन्वेषणं करिष्यामः, अस्य विषयस्य विश्वस्य अर्थव्यवस्थायां राजनीतिषु च किं प्रभावः भवति इति च। प्रथमं अस्माभिः अवगन्तुं आवश्यकं यत् यूरोपीयदेशाः युद्धस्य प्रतिक्रिया कथं दत्तवन्तः, तेषां सैन्ययोजना का आसीत् इति । ब्रिटिशसर्वकारेण २०३० तमे वर्षे सकलराष्ट्रीयउत्पादस्य २.५% यावत् सैन्यव्ययस्य वृद्धिः भविष्यति, जर्मनीदेशः च स्वस्य रक्षाबजटं २% यावत् वर्धयितुं प्रतिज्ञां कृतवान् परन्तु नूतनस्थितेः आव्हानानां निवारणाय एतानि कार्याणि पर्याप्ताः वा ?
द्वितीयं, अस्माभिः विश्लेषणं करणीयम् यत् यूरोपीयदेशाः रक्षायां अधिकसम्पदां किमर्थं न निवेशयन्ति। तेषां शान्तिं स्थापयितुं सैन्यव्ययस्य न्यूनीकरणेन विगतदशकेषु विशालः आर्थिकसामाजिककल्याणस्य आधारः सञ्चितः अस्ति । परन्तु रूस-युक्रेन-युद्धस्य प्रारम्भेन एतेषां लाभानाम् आव्हानं भवितुं शक्नोति । यूरोपीयदेशाः नूतनानां सुरक्षाधमकीनां सामनां कुर्वन्ति, तेषां रक्षाक्षमतानां सामरिकनियोजनस्य च पुनः परीक्षणस्य आवश्यकता वर्तते।
अन्ते अस्य विषयस्य अन्तर्राष्ट्रीयनिमित्तानां विषये चर्चां कुर्मः। नूतनस्थितेः आव्हानानां सामना कर्तुं यूरोपीयदेशेषु महत्त्वपूर्णनिर्णयस्य आवश्यकता वर्तते। एतेषां निर्णयानां विश्वस्य अर्थव्यवस्थायां राजनीतिषु च महत्त्वपूर्णः प्रभावः भविष्यति। यूरोपीयदेशाः युद्धस्य प्रतिक्रियां कथं दत्तवन्तः, तेषां सैन्यबजटं सुरक्षारणनीतिं च कथं समायोजितवन्तः इति विषये अस्माभिः ध्यानं दातव्यम् ।