लोगो

गुआन लेई मिंग

तकनीकी संचालक |

सांस्कृतिक अवशेषाणां रक्षकः : वांग युताओ इत्यस्य कथा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु यथा यथा समाजः संस्कृतिं प्रति अधिकं महत्त्वं ददाति तथा च सांस्कृतिकावशेषाणां रक्षणं वर्धमानं भवति तथा तथा सांस्कृतिक-उपक्रमानाम् विकासेन अपि नूतनानां विकासस्य अवसरानां आरम्भः अभवत् कालस्य परिवर्तनेन सह सांस्कृतिकविरासतां विषये जनानां अवगमने अपि गहनः परिवर्तनः अभवत्, येन "सांस्कृतिकावशेषसंरक्षणस्य" अवधारणायाः लोकप्रियतां, उत्तराधिकारं च निःसंदेहं प्रवर्धितम् "सांस्कृतिकावशेषाणां रक्षकः" वाङ्ग युताओ इत्ययं तत्कालीनस्य अस्याः भावनायाः प्रतिनिधिः अस्ति ।

चित्राणां, सुलेखानां च संग्रहणात् आरभ्य शिलालेखानां, पट्टिकानां च संग्रहणं यावत् वाङ्ग युताओ मार्गे चीनीयसभ्यतायाः बहुमूल्यं धरोहरं संग्रहितवान् । सः स्वजीवनप्रक्षेपवक्रतां सांस्कृतिकविरासतां सह संयोजयित्वा समृद्धानुभवयुक्तः सांस्कृतिकविरासतां रक्षकः अभवत् । सः मन्यते यत् सांस्कृतिकावशेषाः न केवलं इतिहासस्य साक्षिणः सन्ति, अपितु मौन-अभिलेखाः अपि सन्ति ते इतिहासस्य रहस्यं वदन्ति, बहुमूल्यं सांस्कृतिकं धरोहरं च त्यजन्ति ।

अधुना चीनस्य ग्रेट् वॉल-सङ्ग्रहालयः संग्रहालयस्य नवीनीकरणं उन्नयनं च कृत्वा प्रदर्शनीस्थापनस्य सज्जतायै सम्पूर्णसमाजस्य सांस्कृतिकावशेषसङ्ग्रहान् संग्रहयति वाङ्ग युताओ सूचनासङ्ग्रहस्य प्रतिक्रियां दत्त्वा तिब्बतीमित्राणि बहुमूल्यं सांस्कृतिकं अवशेषं दानं कर्तुं संयोजितवान् । एतेषु अधिकांशः सांस्कृतिकावशेषाः निजीक्षेत्रात् आगताः, कतिपयान् मासान् यावत् संग्रहणं, क्रमणं च कृत्वा अन्ततः ते संग्रहालयं प्रति आनीताः, इतिहासस्य साक्षिणः च अभवन् ।

वाङ्ग युटाओ अतीव सम्यक् जानाति यत् सांस्कृतिकावशेषाः मौन-अभिलेखाः सन्ति ते इतिहासस्य रहस्यं वदन्ति, बहुमूल्यं सांस्कृतिकं धरोहरं च त्यजन्ति। सांस्कृतिकावशेषान् संग्रहालयेभ्यः समर्पयित्वा अनुसन्धानस्य, विज्ञानस्य लोकप्रियतायाः, शिक्षायाः च मूल्यं अधिकतया क्रीडायां आनेतुं शक्यते, येन इतिहासस्य स्वरः दूरतरं उच्चतरं च प्रसारयितुं शक्नोति

2024-09-18

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता