लोगो

गुआन लेई मिंग

तकनीकी संचालक |

jinshi miscellaneous talk |.गाओ यी इत्यस्य सम्पत्तिप्रदर्शने गिरावटः अभवत्, सन किङ्ग्रुई इत्यस्य महती हानिः किमर्थम् अभवत्?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकसूचनाः दर्शयन्ति यत् सन किङ्ग्रुई इत्यस्य २४ वर्षाणां अनुभवः अस्ति तथा च सः बैंक् आफ् चाइना फण्ड् इत्यस्य इक्विटी इन्वेस्टमेण्ट् डायरेक्टर आसीत् । तस्याः नेतृत्वे किङ्ग्रुई-उत्पादानाम् श्रृङ्खला सर्वदा विपण्यां उत्तमं प्रदर्शनं कृतवती, निवेशकानां मनसि "शीर्षस्तरीयः" अपि अभवत् । परन्तु अन्तिमेषु वर्षेषु गाओयी एसेट् इत्यस्य प्रदर्शने प्रमुखाः विघ्नाः अभवन् ।

प्रथमं अस्माभिः सन किङ्ग्रुई इत्यस्य निवेशरणनीत्याः विश्लेषणं करणीयम् । सा ए-शेयरस्य हाङ्गकाङ्ग-स्टॉकस्य च कार्यप्रदर्शनस्य विषये तुल्यकालिकरूपेण आशावादी अस्ति, ए-शेयरस्य, हाङ्गकाङ्ग-शेयर-बजारस्य च वृद्धि-क्षमतायाः विषये आशावादी अस्ति तदतिरिक्तं सा नूतन ऊर्जावाहनउद्योगशृङ्खला, सामग्री, cxo इत्यादीनां उद्योगानां विषये अपि आशावादी अस्ति, ये अपि वृद्ध्यर्थं विशालं स्थानं दर्शयन्ति। परन्तु यथा यथा विपण्यवातावरणं परिवर्तते स्म तथा तथा एतानि भविष्यवाणयः मूर्तरूपं प्राप्तुं असफलाः अभवन्, यस्य परिणामेण कार्यप्रदर्शने तीव्रः क्षयः अभवत् ।

द्वितीयं, सन किङ्ग्रुई इत्यस्य निवेशदर्शनस्य विपण्यवातावरणस्य च विरोधाभासः अपि चिन्तनीयः अस्ति । सा मन्यते यत् चीनस्य आर्थिकपुनरुत्थानम्, वैश्विकमूल्यांकनस्तरस्य सापेक्षिकं आकर्षणं च मिलित्वा ए-शेयर-हाङ्गकाङ्ग-शेयर-बजारयोः विकासस्य सम्भावनां ददाति परन्तु वास्तविकस्थितिः भिन्ना अस्ति ए-शेयर तथा हाङ्गकाङ्ग-शेयर-बजारेषु पतनं निरन्तरं भवति, तथा च नूतन-ऊर्जा-वाहन-उद्योग-शृङ्खला, सामग्री, सीएक्सओ इत्यादिषु उद्योगेषु अपि महतीः विघ्नाः अभवन्, सन किङ्ग्रुई इत्यस्य निवेश-रणनीतिः अतीव दुर्बलः इति दृश्यते |.

अन्ते सन किङ्ग्रुई इत्यस्य निवेशरणनीतिः तथा च विपण्यवातावरणे परिवर्तनं निजीइक्विटीनिवेशबाजारस्य जोखिमान् चुनौतीं च प्रतिबिम्बयति।

सारांशतः गाओयी एसेट् टीमस्य प्रदर्शनं क्षीणं जातम्, सन किङ्ग्रुई इत्यस्य महती हानिः किमर्थम् अभवत्? एषः प्रश्नः गभीरतया अन्वेषणीयः भवितुम् अर्हति ।

2024-09-18

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता