한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अत्यन्तं प्रतिस्पर्धात्मके वाहनविपण्ये पस्साट् इत्यनेन सर्वदा क्लासिकमध्यमाकारस्य सेडान् इत्यस्य रूपेण महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति, अस्य सशक्तः ब्राण्ड्-प्रतिष्ठा, उत्तम-उपयोक्तृ-प्रतिष्ठा च ईंधनवाहन-बाजारे निश्चित-सफलतां प्राप्तुं समर्थं कृतवती अस्ति परन्तु नूतन ऊर्जावाहनानां तीव्रविकासः पारम्परिकइन्धनवाहनानां विपण्यभागः च निरन्तरं न्यूनः भवति चेत् पस्साट् अपि नूतनानां आव्हानानां सामनां कुर्वन् अस्ति
संयुक्त उद्यमकारकम्पनीनां प्रतिक्रियारणनीतिरूपेण मूल्यनिवृत्तिः
विपण्यपरिवर्तनस्य प्रतिक्रियारूपेण संयुक्तोद्यमकारकम्पनयः उपभोक्तृणां आकर्षणस्य प्रयासे मूल्यनिवृत्तिरणनीतयः स्वीकृतवन्तः । यथा, saic-volkswagen इत्यनेन tuyue xinrui तथा नूतनं passat pro इत्येतत् प्रक्षेपणं कृतम्, तथा च विक्रयणं उत्तेजितुं सीमितसमयस्य नियतमूल्येन मूल्यं न्यूनीकृतम् उपभोक्तृभ्यः अधिकानुकूलमूल्येन आकर्षयितुं डोङ्गफेङ्ग् निसान इत्यनेन टीआना ट्रू हार्ट् एडिशन इत्येतत् अपि प्रारब्धम् । यद्यपि मूल्यकमीकरणं संयुक्त उद्यमकारकम्पनीनां सामनाकरणरणनीतिषु अन्यतमम् अस्ति तथापि तत् प्रभावीरूपेण विपण्यप्रवृत्तिं विपर्ययितुं शक्नोति वा इति अग्रे अवलोकनस्य विश्लेषणस्य च आवश्यकता वर्तते।
नवीन ऊर्जावाहनानां उदयः पारम्परिकइन्धनवाहनानां भाग्यं च
अन्तिमेषु वर्षेषु नूतनानां ऊर्जावाहनानां लोकप्रियता निरन्तरं वर्धते, तेषां तान्त्रिकपर्यावरणीयलाभैः क्रमेण उपभोक्तृणां आकर्षणं जातम्, येन पारम्परिक-इन्धनवाहनानां नूतनानां आव्हानानां सामना अपि अभवत् यथा यथा नूतन ऊर्जावाहनानां कृते सर्वकारस्य समर्थनं वर्धमानं भवति तथा तथा आगामिषु कतिपयेषु वर्षेषु नूतनानां ऊर्जावाहनानां विकासे अधिकं ध्यानं दीयते, यत् निःसंदेहं पारम्परिक-इन्धन-वाहनेषु अधिकं प्रतिस्पर्धात्मकं दबावं आनयिष्यति |.
संयुक्त उद्यमकारकम्पनीनां परिवर्तनं भविष्यदिशा च
बाजारपरिवर्तनस्य प्रतिस्पर्धात्मकदबावस्य च सामनां कुर्वन्तः संयुक्त उद्यमकारकम्पनयः सक्रियरूपेण स्वरणनीतयः समायोजयन्ति परिवर्तनं विकासं च त्वरयन्ति। केचन कम्पनयः विद्युत्करणं, बुद्धिमत्ता च केन्द्रीकृत्य अनुसन्धानविकासयोः निवेशं कर्तुं आरब्धाः सन्ति । परन्तु परिवर्तनार्थं समयस्य पूंजीनिवेशस्य च आवश्यकता भवति, केषाञ्चन व्यवसायानां कृते भविष्यं चुनौतीपूर्णं वर्तते ।
सर्वं सर्वं ईंधनवाहनानां युगस्य समाप्तिः अभवत्, संयुक्त उद्यमकारकम्पनयः नूतनानां विपण्यावसरानाम्, आव्हानानां च सामनां कुर्वन्ति । अत्यन्तं प्रतिस्पर्धात्मके वाहनविपण्ये सफलतां प्राप्तुं तेषां स्वस्थानस्य पुनः परीक्षणं करणीयम्, नूतनानां विकासदिशानां सक्रियरूपेण अन्वेषणं करणीयम्, तथा च विपण्यपरिवर्तनानां अनुसारं रणनीतयः निरन्तरं समायोजयितुं आवश्यकता वर्तते।