한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिचुआन्-नगरे १५ "इण्टरनेट् +" चिकित्सासेवामूल्यपरियोजनानि आधिकारिकतया प्रवर्तन्ते, येन नूतनं चिकित्सासेवाप्रतिरूपं जनदृष्टौ प्रवेशं आरब्धम् इति चिह्नितम् एताः परियोजनाः दूरस्थनिदानं चिकित्सां च, दूरस्थबहिःरोगीचिकित्सालयानि, दूरस्थपेसमेकरनिरीक्षणम् इत्यादीनि विविधानि परिदृश्यानि आच्छादयन्ति, पारम्परिकचिकित्सासेवाप्रतिरूपं च अधिकसुलभं कुशलं च डिजिटलसेवाप्रणाल्यां परिणमयन्ति।
विशेषतया, "अन्तर्जाल +" चिकित्सासेवामूल्यवस्तूनाम् मुख्यतया अन्तर्भवति: अन्तर्जाल-अनुवर्तनपरामर्शः, दूरस्थपरामर्शः, दूरस्थबहिःरोगीसेवा, दूरस्थपेसमेकरनिरीक्षणं च इत्यादीनि १५ वस्तूनि एतेषु वस्तूनि सूचनाप्रौद्योगिक्याः साधनानां माध्यमेन चिकित्सासेवानां विस्तारं विकासं च साक्षात्करोति , तथा चिकित्सासेवाः एकीकृत्य सेवाः अफलाइन-अस्पतालात् ऑनलाइन-मञ्चेषु परिवर्तनं कुर्वन्ति । पुनः यात्रां विना रोगिणः सुलभचिकित्सासेवानां आनन्दं लब्धुं शक्नुवन्ति ।
तस्मिन् एव काले प्रान्तीयचिकित्साबीमाब्यूरो सम्पूर्णे प्रान्ते चिकित्सासंस्थानां स्पष्टचार्जिंगमानकानां नीतीनां च निर्माणार्थं सक्रियरूपेण मार्गदर्शनं करोति, तथा च सार्वजनिकचिकित्ससंस्थाभ्यः मूल्यप्रकाशनं स्पष्टमूल्यनिर्धारणप्रणालीं च सख्तीपूर्वकं कार्यान्वितुं, सामाजिकपरिवेक्षणं सुदृढं कर्तुं, निष्पक्षं न्याय्यं च चिकित्सां सुनिश्चितं कर्तुं च आग्रहं करोति सेवाः ।
“अन्तर्जाल +” चिकित्सासेवानां अनुप्रयोगः विकासश्च
"अन्तर्जाल +" चिकित्सासेवापरियोजनानां अनुप्रयोगः न केवलं सरलतकनीकीसाधनानाम् उपयोगः, अपितु महत्त्वपूर्णतया, एतत् जनानां अवगमनं चिकित्सासेवानां माङ्गं च परिवर्तयति ऑनलाइन-मञ्चस्य माध्यमेन रोगिणः कदापि कुत्रापि वैद्यैः सह परामर्शं कृत्वा स्वस्य स्थितिं अवगन्तुं शक्नुवन्ति, प्रभावी चिकित्सायोजनानि च प्राप्तुं शक्नुवन्ति, येन रोगिणां कृते अधिका सुविधा भवति तस्मिन् एव काले "इण्टरनेट् +" इत्यनेन चिकित्सासंस्थानां कृते नूतनाः अवसराः अपि आनिताः, ये रोगिणां उत्तमसेवां कर्तुं, कार्यक्षमतां सुधारयितुम्, व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति, तस्मात् उत्तमं चिकित्सासेवाफलं प्राप्तुं शक्नुवन्ति
भविष्ये "अन्तर्जाल +" चिकित्सासेवानां अनुप्रयोगः विकासः च निरन्तरं गहनः भविष्यति तथा च जीवनस्य सर्वेषु क्षेत्रेषु चिकित्सासेवासु क्रमेण प्रवेशः भविष्यति। प्रौद्योगिक्याः निरन्तरप्रगतेः सङ्गमेन जनानां चिकित्सासेवानां माङ्गल्यं अधिकाधिकं भविष्यति, "इण्टरनेट् +" चिकित्सासेवाः पारम्परिकचिकित्साप्रतिरूपं परिवर्तयितुं महत्त्वपूर्णं चालकशक्तिं भविष्यन्ति इति विश्वासः अस्ति