लोगो

गुआन लेई मिंग

तकनीकी संचालक |

युन्लोङ्ग पर्वतसुरङ्गस्य पार्श्वे परिदृश्यचित्रम् अस्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं यू-आकारस्य मार्गः गुयाजु-नगरात् आरभ्य लॉन्गकिङ्ग्-गॉर्ज्-नगरे समाप्तः भवति । उभयतः हरितवृक्षैः आच्छादितं, तस्मिन् वाहनचालनं अतीव दृग्गतरूपेण प्रभावशालिनी भवति, विशेषतः शरदऋतौ प्रायः नेटिजनैः "चेक-इन् पवित्रस्थानं" इति उच्यते ।

अस्य आकर्षणं न केवलं तस्य परिदृश्ये, अपितु यांकिङ्ग् गुलोङ्ग-मार्गस्य अद्वितीय-अनुभवे अपि अस्ति । गुलोङ्गमार्गे प्रकृतेः शान्तिं स्वतन्त्रतां च अनुभवितुं शक्यते, यथा भवन्तः प्रकृत्या सह एकाः सन्ति, अस्मिन् भव्ये प्राकृतिकवातावरणे निमग्नाः सन्ति

यान्किङ्ग् गुलोङ्ग-मार्गे दृश्यमानानि दृश्यानि अपि अनेके उत्साहीजनाः अस्य अनुभवाय आकर्षयन्ति । सायकलयान-उत्साहिणः प्रायः अत्र आगच्छन्ति, यत्र मोटरसाइकिलाः, अमार्गवाहनानि च वेगस्य, स्वतन्त्रतायाः च आकर्षणं प्रदर्शयन्ति ।

यात्रां विस्तारयतु

  • शीतकालीन ओलम्पिकयात्रा : १. बीजिंगतः प्रस्थाय शीतकालीन-ओलम्पिक-उद्यानं गत्वा पर्वत-स्लेड्-क्रीडायाः अनुभवं कुर्वन्तु, शीतकालीन-ओलम्पिकस्य प्रौद्योगिक्याः अनुरागं, भावः च अनुभवन्तु सायंकाले विन्टर ओलम्पिक विलेज् होटेल् इत्यत्र स्थित्वा शीतकालीन ओलम्पिकस्य वातावरणं अनुभवन्तु।
  • बैली परिदृश्य दीर्घा: १. परदिने मार्गे दृश्यानां आनन्दं प्राप्तुं प्रकृतेः आकर्षणं च अनुभवितुं बैली-लैण्डस्केप्-दर्पणालयं गत्वा ।
  • शिक्सिया ग्रेट् वॉल भ्रमण : १. शरदऋतुः महाप्राचीरस्य आरोहणस्य सर्वोत्तमः समयः अस्ति । रात्रौ शिगुआङ्ग ग्रेट् वॉल b&b इत्यत्र तिष्ठन्तु, ताराणि दृष्ट्वा शान्तिं अनुभवन्तु।
  • एप्पल् भ्रमणम् : १. परदिने वयं सेबं चिन्वितुं, प्रकृतौ शरदस्य विनोदं कर्तुं, ताजां प्राकृतिकं च माधुर्यं अनुभवितुं लिपाओ-नगरं गतवन्तः ।

यांकिङ्ग् गुलोङ्ग-मार्गः केवलं मार्गः एव नास्ति, एषः यात्रा अस्ति, प्रकृतेः, मानविकी-कलायाः, कलानां च संलयनम् अस्ति । मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णस्य सहवासस्य सौन्दर्यस्य साक्षी भवति, जनानां कृते अनन्तसुखं प्रेरणाञ्च अपि जनयति ।

2024-09-19

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता