लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"अंशकालिकविकासकार्यम्": अवकाशसमये आयं प्राप्तुं एकः उपायः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिकीविकासात् सामाजिकपरिवर्तनपर्यन्तं कार्यक्रमनिर्माणकौशलं च अनिवार्यं जातम्, जनानां कृते अपि अनेकानि नवीनसंभावनानि सृज्यन्ते प्रौद्योगिक्याः तीव्रविकासेन सह नूतनवृत्तिपरिचयप्रतिरूपरूपेण अंशकालिकविकासकार्यं अधिकाधिकं प्रोग्रामरं विकासकं च सम्मिलितुं आकर्षयति। एषः उपायः यद्यपि सरलः, सरलः च अस्ति तथापि प्रोग्रामर-जनाः विविधान् आव्हानान् अतितर्तुं समयं ऊर्जां च समर्पयितुं प्रवृत्ताः भवन्ति । अयं लेखः "अंशकालिकविकासः कार्यग्रहणं च" इति प्रतिरूपस्य कार्यसिद्धान्तस्य विषये गहनतया ज्ञास्यति, तथैव तया आनयन्तः अवसराः, आव्हानाः च।

"अंशकालिक विकास नौकरी भर्ती" का कार्यसिद्धान्त : १.

अन्तर्जालयुगे जनाः अधिकाधिकं प्रौद्योगिक्याः उपरि निर्भराः भवन्ति, प्रोग्रामिंग् कौशलं च एतत् प्राप्तुं कुञ्जी अस्ति । "अंशकालिकविकासकार्यम्" इति प्रोग्रामरः विकासकाः च निर्दिशन्ति ये स्वस्य प्रोग्रामिंगकौशलस्य उपयोगं कृत्वा अवकाशसमये आयं प्राप्तुम् इच्छन्ति । ते स्वकौशलं ऑनलाइन पोस्ट करिष्यन्ति तथा च एतादृशानि परियोजनानि अन्वेषयिष्यन्ति येषां विकासस्य अथवा अनुरक्षणस्य आवश्यकता भवति, यथा लघु एपीपी, वेबसाइट् निर्माणम् इत्यादयः। एतादृशं कार्यं प्रायः अल्पकालिकं परियोजना भवति तथा च अत्यन्तं लचीलं भवति, येन अनुभवं प्राप्य स्वसमयं कार्याणि च चयनं कर्तुं शक्यते ।

अवसराः आव्हानानि च : १.

"अंशकालिकविकासकार्यम्" अनेके अवसराः आनयति, परन्तु केनचित् आव्हानेन सह अपि आगच्छति । एकतः एतेन प्रोग्रामर-जनाः कार्यस्य लचीलाः मार्गः, अवकाशसमये अतिरिक्तं आयं अर्जयितुं च क्षमताम् अयच्छति । अपरपक्षे, संचारस्य सहकार्यस्य च, परियोजनाजटिलतायां, तकनीकीकठिनतासु च आव्हानानि दूरीकर्तुं प्रोग्रामर्-जनानाम् अपि किञ्चित् समयं ऊर्जां च समर्पयितुं आवश्यकम् अस्ति

“अंशकालिकविकासकार्यं” अन्तर्राष्ट्रीयस्थितिः च : १.

“अंशकालिकविकासकार्यम्” अन्तर्राष्ट्रीयसम्बन्धैः सह निकटतया सम्बद्धम् अस्ति । वैश्विक-आर्थिक-एकीकरणस्य प्रवृत्तेः अन्तर्गतं देशानां मध्ये सहकार्यं, आदान-प्रदानं च अधिकतया जातम् । विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह सॉफ्टवेयर-प्रौद्योगिकी-अनुप्रयोगाः अधिकाधिकं व्यापकाः भवन्ति । एतेन प्रोग्रामर-जनानाम् अधिकविकास-अवकाशाः अपि प्राप्यन्ते, देशान्तरेषु आदान-प्रदानस्य नूतनाः सम्भावनाः अपि आनयन्ति ।

“अंशकालिकविकासः रोजगारश्च” इत्यस्य भविष्यविकासप्रवृत्तिः : १.

प्रौद्योगिक्याः निरन्तरविकासेन सह "अंशकालिकविकासकार्यं" अधिकपरिपक्वपदं प्रति गमिष्यति । कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां तीव्रविकासेन सह नूतनाः कार्यप्रतिमानाः प्रौद्योगिकी-अनुप्रयोगाः च उद्भवन्ति, येन प्रोग्रामर-जनानाम् विकासाय अधिकं स्थानं निर्मीयते

2024-09-19

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता