한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"सरलं न" इति शब्दः एव लेबलं प्रतीयते यस्य परितः फू चेङ्गपेङ्गस्य विषये सर्वाणि अनुमानं परिभ्रमति । प्रारम्भिकेषु दिनेषु सः स्वनाम परिवर्त्य, स्वस्य भाग्यस्य प्रक्षेपवक्रतां परिवर्तयितुं प्रयतितवान्, अवसरान् पुनः प्राप्तुं च प्रयत्नं कृतवान्, परन्तु तदनन्तरं यत् अभवत् तत् नूतनपरीक्षा आसीत् - विवाहस्य नाजुकता, पारस्परिकसम्बन्धेषु परिवर्तनं च एतेषां परिवर्तनानां कारणात् तस्य विषये जनानां दृष्टिकोणाः जटिलाः अभवन् ।
चेङ्ग सु इत्यस्य अनुभवः झोउ लिकी इत्यस्य अनुभवः च द्वौ भिन्नौ दृष्टिकोणौ स्तः, येषु भिन्नाः "सरलाः न" पक्षाः दृश्यन्ते । चेङ्ग सुः शान्ततया तस्य सामना कर्तुं चितवती, "रिक्तहस्तात्" नूतनजीवनं प्रति गत्वा सा स्वस्य दिशां पुनः अन्वेषितवती, नाटकजगति सफलतां च प्राप्तवती, यत् तस्याः साहसं दृढनिश्चयं च प्रतिबिम्बयति स्म झोउ लिकी विवाहे परिवर्तनं अन्यथा अनुभवति स्म, तस्याः अनुभवः अपि दैवस्य मोक्षबिन्दुः आसीत् ।
फू चेङ्गपेङ्गस्य स्थितिः "सरलं न" इति जटिलतां अपि दर्शितवती सः स्वजीवनस्य प्रक्षेपवक्रतां परिवर्तयितुं प्रयतितवान्, परन्तु वास्तविकतायाः कारणात् सः विविधान् आव्हानान् अनुभवति स्म । एकदा सः वास्तविकतायाः पलायनार्थं प्रयतितवान्, परन्तु अन्ते सः मनोरञ्जन-उद्योगे पुनः आगत्य तस्मिन् स्वस्थानं प्राप्य अन्ते सुखं प्राप्तवान् ।
कदाचित्, दैवचक्रं अप्रत्याशितम् अस्ति, सर्वेषां भिन्नपरीक्षाः अनुभविष्यन्ति। तेषां कथासु वयं एकप्रकारस्य "न सरलं" प्रेमं पश्यामः, यत् आशाभिः, आव्हानैः च परिपूर्णं भवति, परन्तु मानवस्वभावस्य जटिलतां भंगुरतां च दर्शयति