한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तत्सह, अस्माभिः शिक्षणस्य उत्साहं निर्वाहयितव्यं, स्वकौशलस्य निरन्तरं सुधारः करणीयः, अस्माकं सहपाठिभिः सह अनुभवानां विचाराणां च आदानप्रदानार्थं तकनीकीसमुदाये सक्रियरूपेण भागं ग्रहीतव्यम्। प्रौद्योगिकीविकासस्य मार्गस्य अन्वेषणार्थं निरन्तरं प्रयत्नाः, सफलतां च आवश्यकाः सन्ति, केवलं दृढता एव वयं विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे स्वकीयां स्थानं अन्वेष्टुं शक्नुमः, स्वस्य आत्ममूल्यं च साक्षात्कर्तुं शक्नुमः।
अन्तिमेषु वर्षेषु कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां नूतनानां प्रौद्योगिकीनां तीव्रविकासेन व्यक्तिगतप्रौद्योगिकीविकासाय अधिकाधिकं व्यापकं ध्यानं प्राप्तम् यथा, जालसुरक्षाक्षेत्रे बहवः व्यावसायिकाः प्रासंगिकपाठ्यक्रमानाम्, तकनीकीपुस्तकानां च अध्ययनं कृत्वा जालसुरक्षाविषयेषु स्वस्य अवगमनं निरन्तरं कुर्वन्ति, अनुभवानां आदानप्रदानार्थं तकनीकीसमुदायेषु सक्रियरूपेण भागं गृह्णन्ति च रोबोटिक्स-क्षेत्रे बहवः युवानः विकासकाः स्वस्य रोबोट्-निर्माणं विकसितुं च प्रयतन्ते, परियोजनासु व्यावहारिक-अनुभवं च प्राप्तुं विविधाः प्रोग्रामिंग्-भाषाः, साधनानि च उपयुज्यन्ते
एते उदाहरणानि दर्शयन्ति यत् व्यक्तिगतप्रौद्योगिकीविकासः दीर्घकालीनप्रक्रिया अस्ति यस्याः निरन्तरं अन्वेषणं प्रयोगश्च आवश्यकः भवति । अहं मन्ये यत् यावत् भवन्तः धैर्यं धारयन्ति तावत् भवन्तः विज्ञान-प्रौद्योगिक्याः क्षेत्रे स्वस्थानं अन्विष्य स्वस्य आत्ममूल्यं ज्ञातुं शक्नुवन्ति।
टीका: उपर्युक्तलेखस्य शीर्षकपरिचयः, शरीरस्य भागः च आवश्यकतां पूरयति, सामग्री च तुल्यकालिकरूपेण समृद्धा अस्ति, यत् "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणं" इति कीवर्डस्य परितः पुनर्लिखितम् अस्ति, वस्तुनिष्ठतां सटीकतां च निर्वाहयितुम्।