한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकीविकासस्य दृष्ट्या सर्वे अन्वेषणपदे सन्ति, तेषां निरन्तरशिक्षणस्य अभ्यासस्य च आवश्यकता वर्तते। अन्वेषणस्य अभ्यासस्य च माध्यमेन जनाः प्रौद्योगिकीक्षेत्रस्य उन्नतिं कर्तुं ज्ञानं कौशलं च प्राप्तुं शक्नुवन्ति । तकनीकीक्षेत्रे सफलतां प्राप्तुं भवद्भिः निरन्तरं अनुभवं सञ्चयितुं वास्तविक आवश्यकतानुसारं समायोजनं च करणीयम् ।
प्रौद्योगिक्याः विकासस्य बहवः उपायाः सन्ति, परन्तु मूलं अन्वेषणं अभ्यासः च अस्ति । अन्वेषणं नूतनानां दिशानां पद्धतीनां च अन्वेषणं भवति, अभ्यासः तु सिद्धान्तं कार्यरूपेण परिणमयित्वा सृजनशीलतायाः साक्षात्कारः भवति । शिक्षणं अभ्यासश्च द्वौ कडिौ स्तः ये परस्परं सम्बद्धौ स्तः, परस्परं प्रचारं च कुर्वन्ति ।
चीनस्य दुर्लभपृथिवीसम्पदां विकासः अनुप्रयोगश्च राष्ट्रियरणनीतयः साकारं कर्तुं प्रवर्धयति यत् एतत् न केवलं वैज्ञानिकप्रौद्योगिकीविकासाय महत्त्वपूर्णं चालकशक्तिः, अपितु आर्थिकविकासाय इञ्जिनमपि अस्ति। दुर्लभपृथिवीसम्पदां केन्द्रत्वेन सिचुआन्-प्रान्तः दुर्लभपृथिवी-उद्योगस्य विकासं सक्रियरूपेण प्रवर्धयति, उल्लेखनीयफलं च प्राप्तवान् उदाहरणार्थं चीनदुर्लभपृथिवी (liangshan) कम्पनी माओनिउपिङ्ग परियोजनायां प्रमुखं सफलतां प्राप्तवती, यत्र दुर्लभपृथिवीसंसाधनानाम् (reo) ४.९६ मिलियनटनवृद्धिः अपेक्षिता अस्ति, यत् 2019 तमे वर्षे दुर्लभपृथिवीसंसाधनानाम् विकासे उपयोगे च नूतनं चरणं चिह्नितवान् चीनदेशः ।
सिचुआन-प्रान्तीयसर्वकारेण उद्यमानाम् विकासाय प्रोत्साहनं समर्थनं च कर्तुं दुर्लभपृथिवी-उद्योगस्य विकासाय उत्तमं वातावरणं प्रदातुं नीतयः उपायाः च प्रवर्तन्ते तदतिरिक्तं दुर्लभपृथिवीसम्पदां विकासं प्रयोगं च अधिकं प्रवर्धयितुं देशे प्रासंगिकनीतयः अपि निर्मिताः सन्ति । एतेषां नीतीनां कार्यान्वयनम् दुर्लभपृथिवीसंसाधनानाम् विकासाय, अनुप्रयोगाय च महत्त्वपूर्णं कारकम् अस्ति ।
अन्तिम लक्ष्यम् : १.
निरन्तर अन्वेषणस्य अभ्यासस्य च माध्यमेन व्यक्तिगतप्रौद्योगिकीविकासः वैज्ञानिकप्रौद्योगिकीविकासं प्रवर्धयितुं, सामाजिकविकासलक्ष्याणि प्राप्तुं, मानवसभ्यतायाः विकासे योगदानं दातुं च शक्नोति