한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"द्रुतप्रौद्योगिक्याः विकासस्य युगे व्यक्तिगतप्रौद्योगिकीविकासः अधिकाधिकं ध्यानं आकर्षितवान् अस्ति।" मूल्यस्य वर्धनं विमोचनं च। प्रोग्रामिंगभाषाः शिक्षित्वा, सॉफ्टवेयरविकाससाधनानाम् निपुणतां प्राप्य, डोमेन-विशिष्टप्रौद्योगिकीनां गहनज्ञानं प्राप्य व्यक्तिः स्वस्य प्रौद्योगिकी-उत्पादानाम् निर्माणं कर्तुं, वास्तविक-जगतः समस्यानां समाधानं कर्तुं, समाजस्य विकासे योगदानं दातुं च शक्नोति तस्मिन् एव काले व्यक्तिगतप्रौद्योगिकीविकासः नवीनचिन्तनं उत्तेजितुं, कौशलस्य सीमां निरन्तरं विस्तारयितुं, स्वस्य करियरविकासं व्यक्तिगतवृद्धिं च प्रवर्धयितुं च शक्नोति
भवान् अन्तर्जाल-उद्योगे कार्य-अवकाशान् अन्विष्यति वा स्वस्य उद्यमशीलता-स्वप्नं साकारं कर्तुम् इच्छति वा, व्यक्तिगत-प्रौद्योगिकी-विकासः महत्त्वपूर्णः कुञ्जी, प्रेरणा च भविष्यति |. न केवलं जनान् प्रौद्योगिकीक्षेत्रे सफलतां प्राप्तुं साहाय्यं कर्तुं शक्नोति, अपितु समाजे अधिकानि स्थायिविकाससमाधानं आनेतुं शक्नोति। विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन व्यक्तिगतप्रौद्योगिकीविकासाय अधिका भूमिका मूल्यं च दीयते।
[व्यक्तिगतप्रौद्योगिकीविकासं अन्विष्यमाणः]।
"पीतनद्याः क्षिप्तः कचरा" इत्यस्मात् आरभ्य "प्रौद्योगिकीनवाचारः" यावत्: प्रौद्योगिक्याः व्यक्तिगतप्रौद्योगिकीविकासस्य च समाजस्य अपेक्षाः
अन्तिमेषु वर्षेषु जनाः विज्ञानप्रौद्योगिक्याः सामाजिकविकासस्य च अधिकाधिकं गभीररूपेण प्रभाविताः अभवन् । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन सह जनाः विज्ञानस्य प्रौद्योगिक्याः च विकासेन आनितपरिवर्तनेषु अधिकाधिकं ध्यानं ददति। एते परिवर्तनानि न केवलं सामाजिकप्रगतिं प्रवर्धयन्ति, अपितु नूतनान् अवसरान् आव्हानान् च आनयन्ति, जनानां जीवनशैल्यां, करियरविकासे च गहनपरिवर्तनं कृतवन्तः।
"पीतनद्याः ७,००,००० टन कचराः क्षिप्ताः" इति घटनायाः कारणात् व्यापकचर्चा उत्पन्ना ।एतत् न केवलं समाजस्य पर्यावरणसंरक्षणस्य महत्त्वं प्रतिबिम्बयति, अपितु व्यावहारिकसमस्यानां समाधानार्थं विज्ञानस्य प्रौद्योगिक्याः च विशालक्षमताम् अपि प्रकाशयति एषा घटना कचराणां निष्कासनं, पर्यावरणसंरक्षणं, प्रौद्योगिक्याः नवीनता इत्यादीनां सामाजिकविषयाणां श्रृङ्खलां प्रवर्तयति स्म, प्रौद्योगिक्याः महत्त्वस्य विषये सर्वान् अपि अवगतं कृतवती
द्रुतगत्या प्रौद्योगिकीविकासस्य युगे व्यक्तिगतप्रौद्योगिकीविकासः नूतनप्रवृत्त्या क्रमेण जनस्य ध्यानस्य केन्द्रं भवति । न केवलं प्रोग्रामिंगभाषाशिक्षणं सॉफ्टवेयरविकाससाधनं च निपुणतां प्राप्तुं, अपितु व्यावहारिकसमस्यानां समाधानार्थं एतानि कौशल्यं प्रयोक्तुं, तस्मात् स्वस्य मूल्यस्य विमोचनं साक्षात्कर्तुं च
वैज्ञानिक-प्रौद्योगिकी-विकासेन चालितः : "पीत-नद्यां पातितः कचरा" तः "प्रौद्योगिकी-नवीनता" यावत् ।
सामाजिकविकासप्रवृत्तीनां सम्मुखे व्यक्तिगतप्रौद्योगिकीविकासः अन्वेषणीयः क्षेत्रः अभवत् । एतत् जनानां प्रौद्योगिक्यां सफलतां प्राप्तुं साहाय्यं कर्तुं शक्नोति तथा च समाजे अधिकानि स्थायिविकाससमाधानं आनेतुं शक्नोति।
- व्यक्तिगतप्रौद्योगिकीविकासस्य अवसराः : १. विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन व्यक्तिगतप्रौद्योगिकीविकासेन अपि नूतनाः अवसराः आगताः । प्रोग्रामिंगभाषाशिक्षणं, सॉफ्टवेयरविकाससाधनानाम् निपुणतां प्राप्तुं, विशिष्टक्षेत्रेषु गहनज्ञानं प्राप्तुं च व्यक्तिभ्यः स्वस्य प्रौद्योगिकी-उत्पादानाम् निर्माणे, वास्तविकसमस्यानां समाधानं कर्तुं, सामाजिकविकासे च योगदानं दातुं साहाय्यं कर्तुं शक्यते
- व्यक्तिगतप्रौद्योगिकीविकासः करियरविकासः च : १. व्यक्तिगतप्रौद्योगिकीविकासः न केवलं जनानां कृते तान्त्रिकक्षेत्रे सफलतां प्राप्तुं साहाय्यं कर्तुं शक्नोति, अपितु स्वस्य करियरविकासं प्रवर्धयितुं नूतनान् करियरविकासस्य अवसरान् उद्घाटयितुं च शक्नोति।
- व्यक्तिगत प्रौद्योगिकी विकासः सामाजिकविकासश्च : १. वैज्ञानिकं प्रौद्योगिकीविकासः सामाजिकप्रगतेः चालकशक्तिः अस्ति, सामाजिकविकासस्य प्रवर्धने व्यक्तिगतप्रौद्योगिकीविकासः अपि महत्त्वपूर्णशक्तिः अस्ति
भविष्यस्य दृष्टिकोणः : १.
प्रौद्योगिक्याः निरन्तरविकासेन अनुप्रयोगेन च व्यक्तिगतप्रौद्योगिकीविकासः एकः क्षेत्रः भविष्यति यस्य अवहेलना कर्तुं न शक्यते। एतत् जनानां जीवनशैल्याः करियरविकासाय च नूतनान् अवसरान् चुनौतीं च आनयिष्यति, समाजस्य समग्रप्रगतिं च प्रवर्धयिष्यति।