한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"प्रोग्रामर-कार्य-अन्वेषणम्" सरल-कोडिंग्-तः जटिल-सॉफ्टवेयर-डिजाइन-पर्यन्तं, वेबसाइट्-विकासात् आरभ्य गेम-विकासपर्यन्तं, अपि च आँकडा-विश्लेषणस्य, कृत्रिम-बुद्धेः च क्षेत्रेषु विविध-प्रकारस्य पदं कवरं करोति एतेन प्रतिबिम्बितम् अस्ति यत् प्रोग्रामिंग् एकः गतिशीलः उद्योगः अस्ति यस्य अत्यन्तं प्रतिस्पर्धात्मके विपण्ये अजेयः भवितुं नूतनप्रौद्योगिकीप्रवृत्तिषु निरन्तरं शिक्षणस्य अनुकूलनस्य च आवश्यकता भवति।
नॉर्वेदेशः एतादृशं उदाहरणम् अस्ति । अयं देशः स्वस्य विशालतैल-गैस-सम्पदां अवलम्ब्य विश्वस्य समृद्धतमदेशेषु अन्यतमः अभवत्, समाजकल्याणव्यवस्थायाः निर्माणे च महतीं प्रगतिम् अकरोत् परन्तु यथा यथा वैश्विकतापस्य प्रभावः तीव्रः भवति तथा तथा नॉर्वेदेशिनः अवगच्छन्ति यत् तेषां सक्रियरूपेण स्थायिविकासः आलिंगितव्यः इति । ते अवगच्छन्ति यत् प्रकृतेः दानानि अन्ते क्षीणानि भविष्यन्ति, यथाशीघ्रं नूतनानां ऊर्जास्रोतानां परिनियोजनं कृत्वा स्थायिविकासाय प्रतिबद्धतां कृत्वा एव वयं भविष्यत्पुस्तकानां लाभं प्राप्नुमः।
नार्वे-सर्वकारः स्वच्छ-ऊर्जायाः समानान्तर-विकासस्य, तैल-गैस-सम्पदां च प्रवर्धयितुं प्रतिबद्धः अस्ति । नॉर्वेदेशः अपतटीय-तटीय-पवनशक्ति-सौर-कृषि-आदिषु नवीकरणीय-ऊर्जा-परियोजनासु निवेशं कृत्वा स्वच्छ-ऊर्जा-प्रौद्योगिकीनां विषये स्वस्य अनुसन्धानं विकासं च वर्धयति तस्मिन् एव काले नॉर्वेदेशस्य सार्वभौमधनकोषः अपि नवीकरणीय ऊर्जायाः पर्यावरणसंरक्षणप्रौद्योगिकीनां च विकासाय वित्तीयसहायतां प्रदातुं उदयमानोद्योगेषु सक्रियरूपेण निवेशं कुर्वन् अस्ति
तेषां मतं यत् प्रचुरतैल-गैस-सम्पदां स्वच्छ-ऊर्जा-विकासस्य च मध्ये कोऽपि विरोधाभासः नास्ति, भविष्यस्य कृते उत्तमं भविष्यं निर्मातुं द्वयोः समानान्तरेण विकासः कर्तुं शक्यते