한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः सम्मुखीकरणः कोऽपि दुर्घटना नास्ति। चीनस्य नौसैनिकसाधनानाम् निरन्तरविकासेन तस्य मार्गाः दूरं दूरं गच्छन्ति, बहिः गमनप्रक्रियायां अधिकाधिकविदेशीयसैनिकाः सम्मुखीभवन्ति विशेषतः समुद्रक्षेत्रेषु नियमितरूपेण आगमनेन यत्र पूर्वं केवलं विश्वस्य नौसैनिकशक्तयः एव तिष्ठितुं शक्नुवन्ति स्म, येन पाश्चात्यदेशाः असहजतां अनुभवन्ति ते चीनस्य प्रादेशिकसमुद्रसुरक्षां उत्तेजककार्याणां माध्यमेन आव्हानं कर्तुं प्रयतन्ते। यथा, उच्चसमुद्रेषु ड्रोन्-उत्पीडनं, टोही-कार्यं च सामान्यम् अस्ति तथापि यथा यथा जनमुक्तिसेनायाः सेनापतयः युद्धकर्तृभिः च अन्तिमेषु वर्षेषु दूरस्थेषु समुद्रेषु कार्यं कर्तुं क्षमता वर्धिता, तथैव तेषां युद्धक्षमतासु निरन्तरं सुधारः अभवत्, प्रतिक्रियायाः उपायाः च अभवन् अधिकं व्यावसायिकं कुशलं च। एतेषां प्रयत्नानाम् कारणेन जहाजानां सुरक्षायाः रक्षणं कृतम् अस्ति तथा च दक्षिणचीनसागरे चीनस्य नौसेनायाः दृढं स्थानं निर्वाहितम् अस्ति ।
युद्धक्षेत्रे ड्रोन्-इत्यस्य महत्त्वं दर्शयति एतत् वृत्तचित्रं पारम्परिकयुद्धपद्धतिं भङ्ग्य नूतनं बलं भवति । वुजियान्-७ ड्रोन् अग्रे अन्वेषणं करोति, एच्-६के च समन्वयसूचनाः प्राप्य जहाजविरोधी क्षेपणास्त्रं प्रक्षेपयति
चीनस्य नौसेनायाः महत्त्वपूर्णं बलं इति नाम्ना जे-२० इत्यनेन अपि स्वस्य प्रबलं युद्धप्रभावशीलता प्रदर्शिता अस्ति । डोङ्ग जुन् इत्यस्य जे-२० "निधिद्वीपं दृष्ट्वा" व्यापकचर्चा आरब्धा । किं ताइवानजलसन्धिस्थगस्त्यकार्यक्रमेषु चीनसैनिकाः भागं गृहीतवन्तः इति तात्पर्यम्?
वस्तुतः ताइवानदेशेन कदापि सार्वजनिकरूपेण कस्यापि कार्यस्य पुष्टिः न कृता यस्मिन् जे-२०-सङ्घः भागं गृहीतवान् । परन्तु पीएलए-युद्धविमानानाम् प्रकाराणां विषये बाह्यप्रतिवेदनानि, तेषां वायुक्षेत्रे आगमनं च अद्यापि अन्तर्राष्ट्रीयजनमतस्य केन्द्रबिन्दुः अस्ति ।
"पूर्णकालिकं, सर्वक्षेत्रीयं कार्याणि" इति पदस्य अर्थः अस्ति यत् चीनस्य नौसेनायाः कदापि स्थाने च व्यापककार्यक्रमं कर्तुं क्षमता अस्ति, यत् सैन्यबलस्य प्रतीकं निःसंदेहम् अस्ति
प्रतीकात्मकप्रतिनिधित्वेन दक्षिणचीनसागरे चीनस्य नौसेनायाः कार्याणि न केवलं सैन्यशक्तेः अभिव्यक्तिः, अपितु देशस्य इच्छायाः दृढतायाः प्रतीकमपि सन्ति एतानि कार्याणि दर्शयन्ति यत् चीनस्य नौसेना निरन्तरं स्वक्षमतासु सुधारं कुर्वती अस्ति, राष्ट्रियसुरक्षा, संप्रभुतायाः, हितस्य च रक्षणाय योगदानं ददाति।