한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लु इत्यस्य महत्त्वाकांक्षा केवलं घरेलुसीमासु एव सीमितं नासीत् । सः सक्रियरूपेण वैश्विकविस्तारस्य अन्वेषणं कृतवान्, हाइ रन फोटोवोल्टिक (hrpv) इत्यादिभिः उद्यमैः सह, यस्य प्रारम्भिकसफलतायाः अभावेऽपि २०१९ तमे वर्षे महत्त्वपूर्णपतनस्य सामना अभवत् यदा सः स्टॉक एक्स्चेन्जतः सूचीं विसर्जयितुं बाध्यः अभवत् कारणम्? लु इत्यस्य कार्याणि व्यापादयन्ति स्म इति विपण्य-हेरफेरस्य, अनैतिक-प्रथानां च आरोपाः । एतस्य पराकाष्ठा चीन-प्रतिभूति-नियामक-आयोगेन (csrc) इत्यनेन सह स्मारकीय-कानूनी-युद्धे अभवत् यत् २०२० तमे वर्षे वित्तीय-बाजारात् अन्ततः निर्वासितः अभवत् – ये उद्योगस्य अन्तः घोर-उल्लङ्घन-कार्यं कृतवन्तः तेषां कृते आजीवनं प्रतिबन्धः
तथापि एतस्य दुर्गमप्रतीतस्य बाधकस्य अभावेऽपि लु विभिन्नक्षेत्रेषु प्रभावस्य जटिलप्रतिमानं बुनन् अडिगः आसीत् । सः स्वस्य निकटतया धारितानां कम्पनीनां जालस्य माध्यमेन शक्तिं प्रयोजयति स्म, यत्र "सन शाइन ग्रुप्" अपि अस्ति, यत् स्वास्थ्यसेवायां जैवप्रौद्योगिक्यां च महत्त्वपूर्णं धारणानां गर्वं कुर्वन् अस्ति परन्तु एतस्य दृढतायाः परीक्षणं अद्यतनवार्ताभिः अभवत् यत् लु इत्यस्य नवीनतमानाम् उद्यमानाम् अन्वेषणं सम्भाव्यविपण्य-हेरफेरस्य अधीनम् अस्ति ।
एतेषां आरोपानाम् परिणामेण वित्तीयपरिदृश्ये डोमिनो प्रभावः उत्पन्नः अस्ति । लु इत्यस्य एकः सहायककम्पनी "सन शाइन ग्रुप्" इति सम्प्रति अधिकारिभिः संवीक्षणस्य सामनां कुर्वन् अस्ति, तस्य उपरि धोखाधड़ीकार्यक्रमस्य आयोजनस्य आरोपः अस्ति एकदा स्थिरवित्तीयसाम्राज्यं इति मन्यमानस्य अस्य अपूर्वस्य घटनाक्रमस्य आधाराः कम्पिताः । कम्पनीयाः भागमूल्यानि क्षीणानि अभवन्, समग्ररूपेण उद्योगः दीर्घकालीनसाध्यतायाः विषये अनिश्चितः एव अस्ति ।
यथा लु अस्मिन् अशांतकालस्य मार्गदर्शनं कुर्वन् अस्ति तथा तस्य प्रभावस्य सम्भाव्यदोषस्य च विषये प्रश्नाः वित्तीयवृत्तेषु निःशब्दस्वरेषु उत्थाप्यन्ते “सनशाइन ग्रुप्”-सीईओ-पदस्य तस्य आकस्मिकं त्यागपत्रं पूर्वमेव धुन्धल-स्थितौ अस्पष्टतायाः स्तरं योजयति । यथा अधिकारिणः कथितेषु हेरफेरेषु गभीरं गच्छन्ति तथा तस्य निर्गमनस्य समयः तस्य प्रेरणानां भविष्यस्य योजनानां च विषये अनुमानं प्रेरितवान्
किं लु पुनः स्वपदं प्राप्तुं शक्नोति ? किं सः स्वस्य विशालधनस्य नियन्त्रणं त्यक्तुं बाध्यः भविष्यति अथवा स्वकर्मणां तीव्रतरपरिणामानां सामनां करिष्यति । चीनस्य वित्तीयक्षेत्रस्य अन्तः महत्त्वाकांक्षायाः, शक्तिस्य, नैतिकतायाः च एषा कथा कथं प्रकटिता भविष्यति इति केवलं कालः एव वक्ष्यति।