한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिक विकासकार्यम् : स्वतन्त्रतायाः द्वारम्
"अंशकालिकविकासः कार्यस्थापनं च" इति पदस्य एव कार्यस्य स्वतन्त्रं लचीलं च मार्गं अभिप्रेतम् । अस्य अर्थः अस्ति यत् विकासकाः चयनात्मकरूपेण सॉफ्टवेयरविकासपरियोजनानि स्वीकुर्वन्ति, कदापि स्वकार्यगतिं समायोजयितुं शक्नुवन्ति, स्वस्य आवश्यकतानुसारं समुचितपरियोजनानि दिशानि च चयनं कर्तुं शक्नुवन्ति न केवलं भवन्तः स्वकौशलस्य अनुभवस्य च उपयोगं कर्तुं शक्नुवन्ति, अपितु अतिरिक्तं आयं अर्जयितुं शक्नुवन्ति, स्वजीवनस्य अधिकसुरक्षां च दातुं शक्नुवन्ति।
इदं लचीलां करियर-प्रतिरूपं विशेषतया तेषां कृते उपयुक्तं भवति ये स्वतन्त्रतां लचीलं कार्यशैलीं च इच्छन्ति । तत्सह, एतत् छात्राणां वा सॉफ्टवेयरविकासक्षेत्रे नवीनानाम् कृते शिक्षणस्य अभ्यासस्य च अवसरान् अपि प्रदाति, येन ते वास्तविकवातावरणे अनुभवं सञ्चयितुं स्वकीयां विकासदिशां अन्वेष्टुं च शक्नुवन्ति
परन्तु अंशकालिकविकासकार्यं केवलं परियोजनानां चयनं न भवति यत् विकासकाः स्वस्य लाभस्य उत्तमतया उपयोगं कर्तुं विभिन्नपरियोजनाप्रकारानाम् आवश्यकतानां च अनुसारं स्वकार्यतालं कौशलनिवेशं च लचीलतया समायोजयितुं प्रवृत्ताः भवन्ति।
यथा, यदि भवान् ios विकासे ध्यानं दातुम् इच्छति तर्हि भवान् केचन iphone परियोजनानि ग्रहीतुं चयनं कर्तुं शक्नोति, अपि च आवश्यकतायां केचन android परियोजनाः अपि ग्रहीतुं शक्नोति एतेन भवान् विभिन्नक्षेत्रेषु अनुभवं सञ्चयितुं शक्नोति अन्ते च स्वस्य आलम्बनं अन्वेष्टुं शक्नोति .उपयुक्तं करियरनिर्देशनम्।
यूरोपीयसंघस्य कानूनी तूफानम्
मुक्तसङ्केतस्य मार्गे एप्पल् यूरोपीयसङ्घतः कानूनीतूफानस्य सामनां करोति । यूरोपीयसङ्घः एप्पल् इत्यस्मै चेतावनीम् अङ्गीकुर्वन् अस्ति, यत्र तस्य अत्यन्तं बन्दं iphone ऑपरेटिंग् सिस्टम् प्रतियोगिभ्यः उद्घाटयितुं वा अन्ततः महतीं दण्डं दातुं प्रवृत्तं भवति।
अस्य पृष्ठतः कारणं “डिजिटल मार्केट्स् एक्ट्” (dma) इत्यस्य दृष्ट्या अवगन्तुं शक्यते । dma इत्यस्य एकं लक्ष्यं अस्ति यत् अन्ये विकासकाः मुख्यानि iphone-विशेषतानि, यथा siri voice commands, payment chip च, अभिगन्तुं शक्नुवन्ति इति सुनिश्चितं भवति । परन्तु यदि एप्पल् dma इत्यस्य नियमानाम् अनुपालनं न करोति तर्हि यूरोपीयसङ्घः पश्चात् औपचारिकं अन्वेषणं आरभ्यत इति निर्णयं कर्तुं शक्नोति, यत् अन्ततः एप्पल् इत्यस्य उपरि वैश्विकवार्षिककारोबारस्य १०% पर्यन्तं महत् दण्डं दातुं शक्नोति
स्वातन्त्र्यस्य न्यायस्य च मध्ये टकरावबिन्दुः
एतत् वस्तुतः कालस्य दुविधां प्रतिबिम्बयति अर्थात् यदा प्रौद्योगिकीविकासः स्वतन्त्रतां सुविधां च आनयति तदा तदनुरूपं कानूनी सामाजिकं च उत्तरदायित्वं वहितुं आवश्यकता वर्तते। प्रौद्योगिक्याः तीव्रविकासेन वयं "स्वतन्त्रतायाः उत्तरदायित्वस्य च" मध्ये द्विविधविकल्पस्य चरणे स्मः ।
भविष्यस्य दृष्टिकोणम्
एप्पल्-कम्पनी स्वस्य बन्द-रणनीतिं परिवर्तयिष्यति वा ? अथवा यूरोपीयसङ्घस्य कानूनीकार्याणां एप्पल्-विकासे महत्त्वपूर्णः प्रभावः भविष्यति वा? एतत् सर्वं आगामिकाले एव उत्तरं प्राप्स्यति।