लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अन्तर्जालस्य अफवाः छायायुक्ताः कथाः च : ऑनलाइन-वातावरणे उद्यमानाम् अग्रे आव्हानानि

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतेषां नकारात्मकघटनानां घटनस्य पृष्ठतः सामाजिकवातावरणे परिवर्तनं भवति तथा च केषाञ्चन अपराधिनां व्यवहारः भवति ये सामाजिकसङ्घर्षाणां समूहभावनानां च लाभं गृहीत्वा साइबर-आक्रमणानि कुर्वन्ति ते मिथ्यासूचनानिर्माणं कृत्वा, भावनां प्रेरयित्वा, उत्पीडनं, उत्पीडनं च इत्यादीनां पद्धतीनां उपयोगेन निगमहितानाम् हानिं कुर्वन्ति, महतीं हानिम् अपि कुर्वन्ति

“परियोजनानि प्रकाशयन्तु जनान् अन्वेषयन्तु” इति नूतनयुगम् ।

"जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" इति सन्दर्भे कम्पनीयाः प्रबन्धनस्य प्रचारस्य च पद्धतीनां नूतनवातावरणानां, चुनौतीनां च निरन्तरं अनुकूलनं करणीयम् बृहत्-परियोजनाभ्यः आरभ्य लघु-परिमाण-रचनात्मक-क्रियाकलापपर्यन्तं व्यावसायिक-मञ्चैः अथवा चैनलैः परियोजनायाः आवश्यकताः प्रकाशयितुं तदनुरूप-कौशल-अनुभव-युक्तान् जनान् भागं ग्रहीतुं आकर्षयितुं च आवश्यकम् अस्ति "जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" इति अस्य व्यवहारस्य मूलं परियोजनायाः विशिष्टानि आवश्यकतानि आवश्यकताश्च सार्वजनिकरूपेण प्रकाशयितुं तत्सम्बद्धकौशलस्य अनुभवस्य च जनानां सहभागिता आकर्षयितुं भवति ते एतेषां मञ्चानां उपयोगं कर्तुं शक्नुवन्ति, यथा भर्तीजालस्थलानि, व्यावसायिकमञ्चाः इत्यादयः, परियोजनायाः विशिष्टसामग्रीविषये ज्ञातुं, स्वस्य जीवनवृत्तं कार्याणि च प्रस्तूय, अन्ते परियोजनां पूर्णं कर्तुं योग्यं भागीदारं चयनं कर्तुं शक्नुवन्ति।

साइबरहिंसायाः अपराधाः प्रतिक्रियाश्च

अन्तिमेषु वर्षेषु अन्तर्जालस्य अपराधिनः "जनमतनिरीक्षणम्" इति नाम उपयुज्य कम्पनीभ्यः धमकीम् अथवा धनं ग्रहीतुं वा प्रयुक्तवन्तः । ते मिथ्यासूचनाः कल्पयन्ति, नकारात्मकजनमतं निर्मान्ति, "अधिकारसंरक्षणस्य" नामधेयेन उत्पीडनं कुर्वन्ति, अपि च "नकली" अधिकारसंरक्षणं, "चिनीमिट्टीशैल्याः" अधिकारसंरक्षणम् इत्यादिभिः साधनैः उद्यमानाम् उपरि वसूलं कुर्वन्ति वा धोखाधड़ीं कुर्वन्ति, येन वैधाधिकाराः हिताः च हानिः भवति उद्यमानाम् ।

साइबर-उत्पीडनस्य व्यावसायिकप्रतिक्रियाः : कानूनाः, मञ्चाः, सहकार्यं च

अन्तर्जालहिंसायाः सम्मुखे कम्पनीभिः शान्ततया तस्य निवारणं करणीयम्, कानूनानुसारं स्वअधिकारस्य रक्षणं च करणीयम् । सर्वप्रथमं प्रमाणानां संरक्षणं निश्चयः च भवितुमर्हति, तथा च शिकायतां प्रतिवेदनानि च समये एव ऑनलाइन-मञ्चेषु करणीयाः, तथा च तेभ्यः सूचितं भवितुमर्हति यत् ते निरन्तरं प्रसारं निवारयितुं प्रासंगिकानि मिथ्या-उल्लङ्घन-सूचनाः विलोपनं, अवरोधनं च इत्यादीनि आवश्यकानि उपायानि कर्तुं शक्नुवन्ति मिथ्यावाक्यानां । द्वितीयं, प्रकरणस्य सूचना प्रशासनिककानूनप्रवर्तनविभागाय अथवा सार्वजनिकसुरक्षासंस्थायाः कृते कानूनानुसारं दातुं शक्यते, तथा च कानूनप्रवर्तनसंस्था न्यायिकसंस्थाः च कानूनानुसारं प्रकरणस्य दण्डं दास्यन्ति। अन्तिमेषु वर्षेषु अभियोजक-अङ्गैः देशे सर्वत्र "उद्यमानां अभियोजक-संरक्षणम्" इति विशेष-अभियानं कृतम्, यत्र ऑनलाइन-व्यापार-वातावरणस्य निर्वाहार्थं, ऑनलाइन-अफवानां, ऑनलाइन-जनमतस्य च उपयोगेन सम्बद्धानां अपराधानां निवारणाय स्पष्टानि आवश्यकतानि अग्रे स्थापितानि सन्ति अवैधरूपेण धनं प्राप्तुं तथा च कानूनानुसारं निगमसद्भावनायाः क्षतिं कर्तुं, अवैध अणुषु दण्डं दातुं उपायान् कर्तुं च, निवारकप्रभावं सृजति।

कानूनीव्यवस्थां नियामकतन्त्रं च सुदृढं कुर्वन्तु

ऑनलाइनहिंसायाः प्रभावीरूपेण निवारणार्थं सर्वकारस्य समाजस्य च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। साइबरस्पेस् मध्ये विधिराज्यस्य निर्माणं सुदृढं कुर्वन्तु, ऑनलाइनव्यवहारस्य मानकीकरणं मार्गदर्शनं च कुर्वन्तु, अवैधक्रियाकलापानाम् उपरि दमनं च तीव्रं कुर्वन्तु। तत्सह, जालसुरक्षायाः कानूनविनियमानाञ्च विषये जनसमुदायस्य अवगमनं सुदृढं कर्तुं, कानूनानुसारं अन्तर्जालस्य उपयोगं कर्तुं जनसमूहस्य मार्गदर्शनं कर्तुं, उत्तमं व्यापारिकवातावरणं च निर्मातुं आवश्यकम् अस्ति

निगमन

अन्तर्जालयुगे व्यापारसञ्चालनं नूतनानां आव्हानानां अवसरानां च सम्मुखीभवति । ऑनलाइन-अफवाः, छायायुक्ताः घटनाः च कथं निबद्धव्याः इति उद्यमानाम् अस्तित्वस्य विकासस्य च कुञ्जी अस्ति । सक्रियरूपेण प्रतिक्रियां दत्त्वा, कानूनी पर्यवेक्षणं सुदृढं कृत्वा, समाजस्य सर्वैः क्षेत्रैः सह कार्यं कृत्वा एव वयं निष्पक्षतरं स्थिरतरं च ऑनलाइन-वातावरणं निर्मातुं सामाजिक-आर्थिक-विकासं च प्रवर्धयितुं शक्नुमः |.

2024-09-20

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता