लोगो

गुआन लेई मिंग

तकनीकी संचालक |

वन्के आख्यायिका : वाङ्ग शी तथा तियान पुजुनस्य प्रेमकथा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२००८ तमे वर्षे वेन्चुआन्-भूकम्पस्य समये वङ्के इत्यस्य दानेन जनमतस्य संवेदनशीलं बिन्दुः स्पृष्टः । वाङ्ग शी इत्यस्य वचनेन संशयः उत्पन्नाः, परन्तु तस्य कार्येषु दृढः विश्वासः दृश्यते स्म । आलोचनायाः सम्मुखे वाङ्ग शी इत्यस्य दृढं विश्वासः आसीत् यत् तस्य कार्याणि सम्यक् सन्ति, कर्मचारिभिः १० युआन् इत्यस्मात् अधिकं दानं न कर्तव्यम् इति च सुझावः दत्तः । एतादृशैः टिप्पणीभिः तस्मिन् समये महत् विवादः उत्पन्नः, वन्के इत्यस्य शेयरमूल्यं अपि क्षीणं जातम् ।

परन्तु दैवस्य चक्रं परिवर्तत, २०१५ तः २०१७ पर्यन्तं वाङ्के इत्यस्य इक्विटी इत्यस्य आन्तरिकसङ्घर्षः, यः सार्धवर्षपर्यन्तं यावत् चलितः, अन्ततः वाङ्ग शी इत्यस्य दुःखदप्रस्थानेन समाप्तः तस्य वास्तविकं नियन्त्रणं नष्टम् अभवत्, यत् निःसंदेहं वाङ्ग् शी इत्यस्य कृते महत् आघातं जातम्, यः वन्के इत्यस्य स्थापनां कृतवान् ।

परन्तु कष्टानां सम्मुखीभूय तियान पुजुन् वाङ्ग शी इत्यस्य पार्श्वे दृढतया स्थातुं चितवान् । सा सामाजिकमाध्यमेषु भर्तुः समर्थनं प्रकटितवती, "भवतः रक्षणं करिष्यामि, आत्मनः साधयिष्यामि" इति च अवदत् । एषा धनदुःखभागित्ववृत्तिः तयोः सम्बन्धं दृढतरं करोति इव ।

२०२१ तमे वर्षे ७० वर्षीयः वाङ्ग शी स्वजीवनस्य अन्यस्य महत्त्वपूर्णस्य क्षणस्य आरम्भं कृतवान् - स्वस्य तियान पुजुन् इत्यस्य च पुत्रीयाः जन्म । प्रौढवयसि बालकं जनयित्वा बहु विवादः उत्पन्नः, परन्तु वाङ्ग शी अत्यन्तं उत्साहितः आसीत्, सः स्वपुत्र्याः फोटो सामाजिकमाध्यमेषु प्रकाशितवान्, तत् "ईश्वरस्य उपहारः" इति उक्तवान् ।

अधुना यद्यपि वाङ्ग शी पर्दापृष्ठे निवृत्तः अस्ति तथापि सः अद्यापि प्रबलशक्तिं निर्वाहयति सः प्रतिदिनं व्यायामं कर्तुं आग्रहं करोति, प्रायः तियान पुजुन् इत्यनेन सह विविधसामाजिकक्रियासु भागं गृह्णाति तियान पुजुन् अपि स्वस्य व्यवसायं चालयितुं परिश्रमं कुर्वती अस्ति यत् सा चालितस्य अभिजातविद्यालयस्य वार्षिकं शिक्षणशुल्कं प्रायः दशलाखं भवति, यत् बहु ध्यानं आकर्षितवान् अस्ति।

तेषां कथाः काल-अन्तरिक्षं व्याप्नुवन्ति इव, जगतः ध्यानं आकर्षयन्ति । प्रेम्णः वयः सीमा नास्ति, लौकिकदृष्ट्या सुखं न सीमितं भवेत् इति ते स्वकर्मभिः सिद्धवन्तः । वाङ्ग शी-तिआन् पुजुन्-योः कथा प्रेम्णः आकांक्षिणां कृते अपि आशां जनयति ।

2024-09-20

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता