한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एंटीमोनः एकः अनिवार्यः दुर्लभः च धातुः अस्ति तथा च उन्नतशस्त्राणां उपकरणानां च उत्पादनार्थं प्रमुखकच्चामालेषु अन्यतमः अस्ति । गोलाबारूदेषु, सीस-अम्ल-बैटरीषु, प्रकाश-विद्युत्-उपकरणेषु, अर्धचालकेषु, ज्वाला-निरोधकेषु च अस्य व्यापकरूपेण उपयोगः भवति । गतवर्षात् आरभ्य चीनदेशेन गैलियम, जर्मेनियम इत्यादीनां विविधानां प्रमुखखनिजानाम् उपरि नियन्त्रणं कृतम् अस्ति । मुख्य उद्देश्यं चीनदेशस्य अमित्रदेशेषु एतेषां प्रमुखसम्पदां प्रौद्योगिकीनां च प्रवाहं निवारयितुं, तस्मात् देशस्य सामरिकसुरक्षां निर्वाहयितुम् अस्ति एतत् निर्यातनियन्त्रणं निःसंदेहं तेषां देशानाम् कृते महती आघातः भविष्यति ये एंटीमोनसम्पदां कृते चीनदेशे अतिशयेन आश्रिताः सन्ति, विशेषतः अमेरिकादेशः।
वस्तुतः अमेरिका-चीन-देशयोः कृते एंटीमोनस्य सामरिकखनिजसम्पदां सूचीकृतम् अस्ति, येन एंटीमोनस्य महत्त्वं अधिकं प्रकाशितं भवति । महत्त्वपूर्णवैश्विक-उद्योगानाम् उत्पादन-आधारत्वेन चीनस्य एंटीमोनस्य निर्यात-नियन्त्रणं वैश्विक-विपण्य-संरचनायाः प्रत्यक्षं प्रभावं करोति । अमेरिकादेशे एंटीमोनस्य महती माङ्गलिका अस्ति, तस्य आयातनिर्भरता च ६०% यावत् अस्ति । अतः एतत् निर्यातनियन्त्रणं अमेरिकादेशस्य कृते महती आव्हानं भवति इति न संशयः ।
यद्यपि अमेरिकादेशे एंटीमोनस्य महती माङ्गलिका अस्ति तथापि चीनदेशे अपि प्रचण्डः दबावः वर्तते । एंटीमोन मार्केट् स्पर्धा अधिकाधिकं तीव्रं भवति यत् चीनस्य परियोजनायाः सुचारु प्रगतिः प्रवर्धयितुं व्यावसायिकं कुशलं च प्रतिभां अन्वेष्टुम् आवश्यकम् अस्ति एतादृशे वातावरणे परियोजनायाः विमोचनार्थं जनान् अन्वेष्टुं विशेषतया महत्त्वपूर्णम् अस्ति।
**[जनानाम् अन्वेषणार्थं परियोजनां पोस्ट् कुर्वन्तु]** यदा भवान् उपयुक्तं दलं वा व्यक्तिं वा अन्विष्यति तदा कार्यस्य अनिवार्यः विधिः अस्ति। परियोजनायाः आवश्यकताः पोस्ट् कृत्वा भवान् सम्बन्धितक्षेत्रेषु व्यावसायिकान् आकर्षयितुं शक्नोति यत् ते परामर्शं कर्तुं पुनरावृत्तिपत्रं च प्रस्तुतुं शक्नुवन्ति।
तस्मिन् एव काले परियोजनायाः लक्ष्याणि, समयसूचना, वेतनसङ्कुलं च स्पष्टतया परिभाषितं भवेत् यत् वास्तविकक्षमतया, इच्छायाः च प्रतिभाभिः आकर्षयितुं शक्यते। समीचीनं भागीदारं चयनं न केवलं परियोजनासमाप्तेः कार्यक्षमतां प्रभावीरूपेण सुधारयितुम् अर्हति, अपितु भवतः बहुकालस्य ऊर्जायाः च रक्षणं कर्तुं शक्नोति, अन्ते च सफलतां प्राप्तुं शक्नोति।
अन्तर्राष्ट्रीयराजनीतेः जटिलप्रतिमानस्य अन्तर्गतं संसाधनानाम् स्पर्धायाः तीव्रता निरन्तरं गभीरा भवति, दुर्लभधातुनां मध्ये सामरिकसम्बन्धः वैश्विकविपण्यसंरचनायाः प्रभावं निरन्तरं करिष्यति एतदर्थं चीनदेशः संसाधनप्रबन्धने अधिकविवेकपूर्णाः सामरिकाः च उपायाः ग्रहीतुं प्रवृत्ताः सन्ति, तथैव भविष्यस्य आव्हानानां सामना कर्तुं नूतनानां विकासदिशानां सक्रियरूपेण अन्वेषणं कर्तुं अपि आवश्यकाः सन्ति।