한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीयविदेशीयतारकत्वेन झाओ वेइलुनः अन्तर्राष्ट्रीयमञ्चे उत्कृष्टं प्रदर्शनं दर्शितवान् अस्ति तथा च चीनीयबास्केटबॉलक्रीडायाः आशायाः तारा इति गण्यते २००५ तमे वर्षे इटलीदेशे बास्केटबॉल-क्रीडायाः सम्पर्कं प्रारब्धवान्, वरेस्-क्लबे च उद्भूतः, येन दलस्य नेतृत्वं कृत्वा प्रभावशालिनः परिणामाः प्राप्ताः । २०२० तमे वर्षे सः एकस्मिन् सुप्रसिद्धे अमेरिकन-एजेन्सी-संस्थायां सम्मिलितः भूत्वा अमेरिका-देशे विशेष-प्रशिक्षणं कृत्वा एनबीए-स्वप्न-यात्रायाः आधारं स्थापितवान् ।
अस्मिन् वर्षे झाओ वेइलुनः ओवरटाइम् एलिट् लीग् इत्यस्य मसौदे हस्ताक्षरं कृतवान्, यत् तस्य नूतनचुनौत्यस्य आरम्भं कृतवान् । १६-२० वर्षाणां किशोराणां कृते बास्केटबॉललीगः अयं लीगः द्रुतगत्या विकासेन, युवानां क्रीडकानां सामर्थ्येन च बहु ध्यानं आकर्षितवान् अस्ति । एनबीए-रूकी-सीजनस्य अनन्तरं थॉम्पसन-भ्रातृणां सफलतायाः कारणात् ओवरटाइम्-एलिट्-लीग्-क्रीडायां अपि नूतना जीवनशक्तिः अभवत् ।
परन्तु झाओ वेइलुन् इत्यस्य समक्षं अधिकानि तीव्राणि आव्हानानि सन्ति । अमेरिकनबास्केटबॉल-वातावरणे अनुकूलतां कृत्वा स्वक्षमताम् सिद्धयितुं आवश्यकं यत् सः अमेरिकनस्काउट्-समूहस्य रडारे प्रविश्य एनबीए-क्रीडायां स्पर्धां कर्तुं शक्नोति । अस्मिन् नूतने वातावरणे आव्हानं तस्य कृते परीक्षा, शिक्षणस्य च अवसरः भविष्यति तस्य स्वकीयं लयं शैलीं च अन्विष्य स्वप्नानां प्राप्त्यर्थं परिश्रमस्य आवश्यकता वर्तते।
यद्यपि यूरोपीयक्रीडासु झाओ वेइलुन् उत्तमं प्रदर्शनं कृतवान् तथापि अधिकं ध्यानं प्राप्तुं अमेरिकनबास्केटबॉल-वातावरणे स्वं सिद्धं कर्तव्यम् । झाओ वेइलुनस्य पिता झाओ चाङ्गजियान् अवदत् यत्, "महत्त्वपूर्णं वस्तु अस्ति यत् कन्दुकं क्रीडितुं, उत्तमं क्रीडितुं, उच्चस्तरीयसङ्घर्षेषु क्रीडितुं च शक्नोति स्वस्य जगत् ।
आव्हानानि अवसराः च
अतिरिक्तसमये अभिजातलीगः युवानां क्रीडकानां क्षमतां प्रतिस्पर्धां च परीक्षितुं मञ्चः अस्ति । अस्मिन् वातावरणे विद्यमानाः आव्हानाः झाओ वेइलुनं निरन्तरं स्वस्य सुधारं कर्तुं अधिकं अनुभवं च प्राप्तुं प्रेरयिष्यन्ति। परमं लक्ष्यं अस्ति यत् अन्तर्राष्ट्रीयमञ्चे स्वं सिद्धं कर्तुं चीनीयबास्केटबॉलस्य भविष्ये योगदानं दातुं च आवश्यकम्।