한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"व्यक्तिगतप्रौद्योगिकीविकासस्य" अवसरान् दिशां च अन्वेष्टुं अस्माकं प्रयत्नस्य धैर्यस्य च आवश्यकता वर्तते। प्रथमं भवतः रुचिकरं तान्त्रिकं दिशां चित्वा स्पष्टलक्ष्याणि निर्धारयन्तु। एतत् कम्पास इव भवति, यत् भवन्तं अग्रे दिशि मार्गदर्शनं करोति, यत् भवन्तः शिक्षणस्य अभ्यासस्य च अधिकसटीकं लक्ष्यं प्राप्तुं शक्नुवन्ति । द्वितीयं, सक्रियरूपेण नूतनं ज्ञानं कौशलं च शिक्षन्तु, विविधप्रशिक्षणपाठ्यक्रमेषु वा संगोष्ठीषु वा भागं गृह्णन्तु, तथा च सम्बन्धितक्षेत्रेषु शैक्षणिकपत्राणि तकनीकीब्लॉग् च पठितुं निरन्तरं कुर्वन्तु येन नवीनतमप्रौद्योगिकीविकासानां विषये स्वयमेव अवगताः भवेयुः। अन्ते परियोजना-अभ्यासे सक्रियरूपेण भागं गृह्णन्तु, नूतनानां समाधानानाम् अन्वेषणं कुर्वन्तु, अनुभवं क्षमतां च निरन्तरं संचयितुं सैद्धान्तिकज्ञानं व्यावहारिक-अनुप्रयोगेषु परिणमयन्तु।
"व्यक्तिगत-तकनीकी-विकासस्य अन्वेषणस्य" प्रक्रियायाः निरन्तर-प्रयत्नस्य अन्वेषणस्य च आवश्यकता भवति, परन्तु अन्तिम-लक्ष्यं तकनीकी-क्षेत्रे प्रगतिः, वृद्धिः च प्राप्तुं, स्वस्य करियर-विकासाय ठोस-आधारं स्थापयितुं च भवति इदं दीर्घयात्रा इव अस्ति यत् अन्ततः गन्तव्यस्थानं प्राप्तुं अस्माकं पक्षतः निरन्तरं प्रयत्नस्य आवश्यकता वर्तते ।
यथा यथा प्रौद्योगिकीक्षेत्रं तीव्रगत्या विकासं करोति, क्षमतासु सुधारं च करोति तथा तथा अस्माकं उत्साहं जिज्ञासां च निर्वाहयितुम् आवश्यकम्। वयं विविधपक्षेभ्यः आरभुं शक्नुमः: नूतनाः प्रोग्रामिंगभाषाः वा साधनानि वा शिक्षितुं, प्रौद्योगिकीसाझेदारीसत्रेषु भागं ग्रहीतुं, मुक्तस्रोतपरियोजनासु सक्रियरूपेण भागं ग्रहीतुं, अपि च स्वस्य तकनीकीज्ञानं अन्येभ्यः प्रसारयितुं स्वस्य तकनीकीपाठ्यक्रमं उद्घाटयितुं प्रयत्नः अपि। नूतनानां दिशानां क्षेत्राणां च अन्वेषणं तथा च तान्त्रिकक्षेत्राणां आविष्कारः येषु भवतः यथार्थतया रुचिः अस्ति, सफलतां प्राप्तुं सर्वोत्तमः उपायः भविष्यति।
प्रौद्योगिकीविकासः निरन्तरं भवति, अतः अस्माभिः प्रौद्योगिक्याः प्रति स्वस्य अनुरागं जिज्ञासां च निर्वाहयितुम्, निरन्तरं च स्वयमेव चुनौतीं दातव्या। निरन्तर-अभ्यासस्य अन्वेषणस्य च माध्यमेन भवन्तः क्रमेण स्वस्य तान्त्रिक-दिशां स्थितिं च प्राप्नुवन्ति, तस्मात् तान्त्रिक-क्षेत्रे प्रगतिः, वृद्धिः च प्राप्नुवन्ति, स्वकार्य्ये च अधिका सफलतां प्राप्नुवन्ति |.