한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भवान् स्वतन्त्ररूपेण कार्यं करोति वा कम्पनीयां पूर्णकालिकरूपेण कार्यं करोति वा, भवान् स्वलक्ष्यं प्राप्तुं निरन्तरं नूतनानि "कार्यं" अन्वेष्टुम् आवश्यकम्। एषा यात्रा इव अस्ति यत्र भवन्तः प्रयत्नशीलाः, शिक्षन्ते, अन्ते च स्वकीयां दिशां अन्वेष्टुम् अर्हन्ति ।
सम्यक् "कार्यं" कथं चिन्वितव्यम् ?
समीचीनकार्यावसरं अन्वेष्टुं सरलजालस्थलविकासात् आरभ्य जटिलसॉफ्टवेयरअनुप्रयोगपर्यन्तं, व्यक्तिगतपरियोजनाभ्यः बृहत्दलेषु कार्यं कर्तुं च विभिन्नक्षेत्राणां अन्वेषणम् इति अर्थः भवद्भिः स्वकौशलस्य, रुचिः, लक्ष्यस्य च दृष्ट्या चिन्तनं करणीयम्, नूतनानि आव्हानानि, अवसरानि च स्वीकुर्वितुं सकारात्मकं भवितुं च आवश्यकम्।
"कार्यम्" इत्यस्य अर्थः : १.
"कार्य" न केवलं कार्यसामग्री, अपितु भवतः मूल्यं योगदानं च प्रतिनिधियति । एतत् भवन्तं वास्तविकपरिदृश्येषु प्रौद्योगिकीम्, कोडं च प्रयोक्तुं विश्वे परिवर्तनं च आनेतुं शक्नोति ।
कष्टानि कथं पारयितव्यानि : १.
"मिशन" अन्वेष्टुं सुलभं कार्यं नास्ति, अतः विविधाः कठिनताः, आव्हानानि च अतितर्तुं आवश्यकम् अस्ति । उदाहरणतया:
- कौशलं गम्यते : १. यदि भवतः विशिष्टक्षेत्रे तान्त्रिककौशलस्य अभावः अस्ति तर्हि भवतः निरन्तरं शिक्षितुं, स्वकौशलं च सुधारयितुम् आवश्यकम्।
- अनुभवहीनता : १. भवन्तः समीचीनं "मिशन" अन्वेष्टुं पूर्वं अधिकं परियोजनानुभवं प्राप्तुं प्रवृत्ताः भवेयुः ।
- स्पर्धा तीव्रा भवति : १. विपण्यां अधिकाधिकाः प्रोग्रामर्-जनाः सन्ति, स्पर्धा तीव्रा अस्ति, तेषां प्रतिस्पर्धायां निरन्तरं सुधारः करणीयः ।
सफलता कथं भवेत् : १.
सफलतायै परिश्रमः, दृढता च आवश्यकी भवति। भवद्भिः निरन्तरं नूतनं ज्ञानं ज्ञातव्यं, नूतनानि पद्धतीनि प्रयतितव्यानि, अन्ते च स्वकीया दिशां अन्वेष्टव्याः ।
आविष्कारस्य एकः यात्रा : १.
"मिशन" इत्यस्य अन्वेषणं दीर्घयात्रा इव भवति, अवसरैः, आव्हानैः च परिपूर्णम् । परन्तु यावत् भवन्तः सकारात्मकं मनोवृत्तिं धारयन्ति, परिश्रमं च कुर्वन्ति तावत् भवन्तः भविष्ये सफलाः भविष्यन्ति।