लोगो

गुआन लेई मिंग

तकनीकी संचालक |

किफायती आवासस्य अन्वेषणम् : विविधगृहसुरक्षाव्यवस्थायाः निर्माणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु किफायती आवासः सामाजिकस्य ध्यानस्य केन्द्रं जातम् अस्ति विशेषतः "१४ तमे पञ्चवर्षीययोजना" रूपरेखा किफायती किराये आवासस्य आपूर्तिं विस्तारयितुं प्रस्तावयति, यत् दर्शयति यत् आवासस्य स्थितिं सुधारयितुम् सर्वकारः वर्धमानं महत्त्वं ददाति। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे पुनः एकवारं किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयितुं बलं दत्तम्, यत् जीवनस्य सुरक्षां स्थिरतां च सुनिश्चित्य बोधं प्रतिबिम्बयति।

आवाससुरक्षाव्यवस्थायाः विश्लेषणं उद्धारस्य, सहायतायाः, परस्परसहायतायाः च दृष्ट्या कुर्वन्तु : १.

चीनराज्यं सदैव आवाससुरक्षायाः महत्त्वं दत्तवान्, भिन्ननीतिसाधनेन भिन्नसमूहानां सुरक्षां च प्रदत्तवान् । समग्रतया मम देशस्य आवाससुरक्षाव्यवस्था त्रयः स्तराः विभक्तुं शक्यते ।

  • उद्धारसंरक्षणम् : १. मुख्यतया न्यूनावस्थायाः, आवासकठिनतायाः च पञ्जीकृतनगरनिवासिनः लक्ष्यं कुर्वन्ति ते गारण्टीरूपेण अत्यल्पभाडायाः न्यूनभाडागृहाणि भाडेन ददति ।
    • १९९९ तः २००७ पर्यन्तं सर्वकारेण क्रमशः "नगरीय-निम्न-किराया-आवास-प्रबन्धन-उपायाः", "कम-आय-परिवारानाम् कृते नगरीय-कम्-किराया-आवास-प्रबन्धन-उपायाः" तथा च "कम-किराया-आवास-सुरक्षा-उपायाः" जारीकृताः, तथा च २०१४ तमे वर्षे न्यून- किरायागृहं सार्वजनिकभाडागृहनीतौ समाविष्टम् आसीत् |
  • सहायतायाः गारण्टी : १. वंचितसमूहेभ्यः अधिकाधिकं सहायतां प्रदातुम्, यथा अनुदानेन, ऋणेन इत्यादिभिः जीवनस्य स्थितिं सुधारयितुम्।
    • यथा, नीतिसमर्थनेन न्यूनावस्थायाः समूहानां कृते तेषां भारं न्यूनीकर्तुं सर्वकारेण निरन्तरं प्राधान्यगृहनीतयः प्रवर्तन्ते
  • परस्परसहायतायाः गारण्टी : १. समुदायस्य निवासिनः परस्परं साहाय्यं कर्तुं, साधारणदायित्वं निर्मातुं, सामाजिकसंसाधनानाम् समन्वितविकासद्वारा सामाजिकसौहार्दं स्थिरतां च प्रवर्तयितुं प्रोत्साहयन्तु।

भविष्यस्य दृष्टिकोणः : १.

यथा यथा समाजस्य विकासः परिवर्तनं च भवति तथा तथा किफायती आवासव्यवस्थायां निरन्तरं सुधारः भविष्यति। विभिन्नसमूहानां आवश्यकतानां उत्तमरीत्या पूर्तये अधिकाधिकनवीनप्रतिमानानाम् अन्वेषणस्य आवश्यकता वर्तते, यथा “भाडागृहस्य” स्थापनम् अन्येषां उदयमानपरियोजनानां च

गहन अन्वेषणम् : विविधस्य आवाससुरक्षाव्यवस्थायाः विकासदिशा

1. प्रौद्योगिकी सशक्तिकरणस्य गारण्टी प्रणाली : १. कृत्रिमबुद्धेः, बृहत्दत्तांशप्रौद्योगिक्याः च प्रयोगेण अधिकं सटीकं आवासविनियोगं प्राप्तुं शक्यते । यथा, सर्वकारः आँकडाविश्लेषणस्य उपयोगं कृत्वा आवाससुरक्षायाः आवश्यकतां विद्यमानानाम् जनानां समीचीनतया पहिचानं कर्तुं शक्नोति तथा च तेषां आवश्यकतायाः आधारेण तत्सम्बद्धान् कार्यक्रमान् प्रदातुं शक्नोति।

2. सामाजिकसुरक्षाव्यवस्थायां सुधारः : १. सामाजिकसुरक्षाव्यवस्था सामाजिकस्थिरतां सौहार्दं च सुनिश्चित्य महत्त्वपूर्णः भागः अस्ति । चिकित्साबीमा, बेरोजगारीबीमा इत्यादीनां अधिकपूर्णसामाजिकसुरक्षाव्यवस्थां स्थापयित्वा आवश्यकतावशात् समूहेभ्यः अधिका सहायतां दातुं शक्नोति, येन ते आपत्कालस्य सम्मुखे आवश्यकं साहाय्यं प्राप्तुं शक्नुवन्ति

3. नवीन आवाससुरक्षाप्रतिमानानाम् अन्वेषणं कुर्वन्तु : १. यथा यथा समाजस्य विकासः परिवर्तनं च भवति तथा तथा पारम्परिकं आवाससुरक्षाप्रतिरूपं आव्हानानां सामनां कर्तुं शक्नोति, तथा च नूतनानां आवाससुरक्षाप्रतिमानानाम् अन्वेषणस्य आवश्यकता वर्तते, यथा सामुदायिकसेवानां पट्टेन सह संयोजनेन निवासिनः अधिकानि व्यक्तिगतसेवाः सुरक्षा च प्रदातुं शक्नुवन्ति।

4. सामुदायिकविकासस्य परिपालनस्य च विषये ध्यानं ददातु : १. समुदायाः आवाससुरक्षां स्थिरतां च सुनिश्चित्य महत्त्वपूर्णः भागः अस्ति यत् समुदायनिर्माणं सुदृढं कृत्वा सामुदायिकप्रबन्धनव्यवस्थासु सुधारं कृत्वा समुदायविकासं, अनुरक्षणं च प्रवर्तयितुं शक्नोति, येन समुदायाः आवाससुरक्षायाः प्रभावी मञ्चः भवन्ति।

विविधगृहसुरक्षाव्यवस्थायाः अन्वेषणप्रक्रियायां निरन्तरं शिक्षणं अभ्यासं च आवश्यकं भवति, तथा च वास्तविकस्थितीनां आधारेण समायोजनं सुधारणं च करणीयम् निरन्तरप्रयत्नेन उत्तमं भविष्यं प्राप्तुं आशास्महे।

2024-09-21

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता