한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यम्" इति व्यावसायिककौशलस्य उपयोगः स्वस्य अवकाशसमये अथवा अतिरिक्त-आयस्य आवश्यकतायां सॉफ्टवेयर-विकास-परियोजनासु संलग्नतां प्राप्तुं, तथा च मञ्चैः, सामाजिकवृत्तैः इत्यादिभिः माध्यमेन प्रकरणानाम् स्वीकारः एषः व्यक्तिगतरुचिः कौशलस्य आवश्यकतां च पूर्तयितुं लचीलाः उपायः अस्ति तथा च आर्थिकपुरस्कारं प्राप्तुं शक्यते । अस्मिन् विविधवर्गाः समाविष्टाः सन्ति, यथा वेबसाइटविकासः, एपीपीविकासः, लघुकार्यक्रमविकासः इत्यादयः परियोजनायाः प्रकारानुसारं विशिष्टसामग्री आवश्यकताश्च भिन्नाः भविष्यन्ति
अस्य कार्यप्रतिरूपस्य लाभः लचीलापनं स्वतन्त्रता च अस्ति यत् भवान् स्वस्य समयसूचनानुसारं समुचितपरियोजनानां चयनं कर्तुं शक्नोति, तत्सह, भवान् व्यावहारिकं अनुभवं सञ्चयितुं शक्नोति तथा च स्वकौशलं कार्यस्थलप्रतिस्पर्धां च सुधारयितुं शक्नोति।
अंशकालिकविकासकार्यस्य आकर्षणम् : १.
- लचीलापनं स्वतन्त्रता च : १. विकासकाः स्वस्य समयसूचनानुसारं उपयुक्तानि परियोजनानि चिन्वितुं शक्नुवन्ति, तथा च कम्पनीभिः परियोजनाभिः वा सीमिताः न भवन्ति, कार्यस्य गतिं स्वतन्त्रतया नियन्त्रयितुं च शक्नुवन्ति ।
- अनुभवं कौशलं च प्राप्नुवन्तु : १. व्यावहारिकविकासपरियोजनानां माध्यमेन भवान् नूतनानि प्रौद्योगिकीनि ज्ञातुं, स्वकौशलं सुधारयितुम्, भविष्यस्य करियरविकासाय महत्त्वपूर्णसन्दर्भान् च प्रदातुं शक्नोति।
- प्रतिस्पर्धायां सुधारं कुर्वन्तु : १. अंशकालिकविकासस्य समये निरन्तरं शिक्षणं अनुभवसञ्चयः च भविष्ये कार्यस्थलप्रतियोगितायां लाभं दास्यति।
अंशकालिकविकासकार्यस्य भविष्यस्य प्रवृत्तिः : १.
प्रौद्योगिक्याः विकासेन जनानां स्वतन्त्रकार्यस्य च अनुसरणं कृत्वा "अंशकालिकविकासः रोजगारश्च" निरन्तरं वर्धते, विकासः च भविष्यति, अधिकानि नवीनप्रतिमानाः क्षेत्राणि च उद्भवन्ति उदाहरणतया:
- ऑनलाइन मञ्चः : १. ऑनलाइन मञ्चः सम्प्रति लोकप्रियतमेषु "अंशकालिकविकासकार्य" मञ्चेषु अन्यतमः अस्ति मञ्चस्य माध्यमेन विकासकाः परियोजनामागधाः च अधिकसुलभतया उपयुक्तानि परियोजनानि कार्यस्य अवसरान् च प्राप्नुवन्ति ।
- सामुदायिकसंसाधनम् : १. सामुदायिकसंसाधनं "अंशकालिकविकासकार्यस्य" कृते महत्त्वपूर्णं मार्गम् अस्ति
सर्वेषु सर्वेषु "अंशकालिकविकासकार्यम्" एकः लचीलाः आशाजनकः च करियरविकासविकल्पः अस्ति यः विकासकानां करियरविकासलक्ष्यं प्राप्तुं वित्तीयपुरस्कारं च प्राप्तुं साहाय्यं कर्तुं शक्नोति प्रौद्योगिक्याः निरन्तरविकासेन सामाजिकसंरचनायाः परिवर्तनेन च भविष्ये "अंशकालिकविकासकार्यस्य" अधिकव्यापकरूपेण उपयोगः विकसितः च भविष्यति, येन अधिकविकासकानाम् कृते नूतनाः अवसराः, आव्हानानि च आनयन्ति