한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु सुवर्णस्य मूल्यं उच्छ्रितम् अस्ति, तस्य प्रदर्शनं च प्रभावशाली अस्ति । वैश्विक आर्थिकपुनरुत्थानम् अथवा तीव्रतायां भूराजनीतिकविग्रहाः वा, सुवर्णस्य मूल्ये असाधारणं लचीलतां दर्शितवती अस्ति । विशेषतः मार्चमासात् आरभ्य comex सुवर्णस्य वायदामूल्यानि क्रमशः अनेके महत्त्वपूर्णस्तरं अतिक्रान्तवन्तः यथा प्रति औंसं २,२०० अमेरिकीडॉलर्, २४०० अमेरिकीडॉलर्, २६०० अमेरिकीडॉलर् च
अंशकालिक विकास कार्य, सॉफ्टवेयर-उद्योगे अयं शब्दः विकासकानां कृते कार्यं कर्तुं लचीलं नियन्त्रणीयं च मार्गं प्रतिनिधियति । इदं विशेषं मार्गं यत् विकासकानां आयस्तरं वर्धयितुं साहाय्यं कर्तुं शक्नोति। स्वतन्त्रकार्यकर्तृणां अंशकालिकविकासकानां च मध्ये एषः जीवनस्य सामान्यः मार्गः अभवत् । ते लघु-अल्पकालिक-सॉफ्टवेयर-विकास-परियोजनानि अन्विष्य अतिरिक्त-आयम् अर्जयितुं स्वस्य तकनीकी-दक्षतायाः कौशलस्य च उपयोगं कुर्वन्ति । इदं कार्यप्रतिरूपं न केवलं विकासकान् शीघ्रमेव अनुभवं परियोजनापरिणामान् च संचयितुं साहाय्यं करोति, अपितु तेषां कृते नूतनाः विकासदिशा: अपि उद्घाटयति ।
"सुवर्णप्रवाहः" कथं गच्छति ? अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयसुवर्णमूल्यानि ऐतिहासिकं उच्चतमं स्तरं प्राप्नुवन्ति, तथा च उद्योगः सामान्यतया अपेक्षां करोति यत् व्याजदरेषु कटौती सुवर्णमूल्यानां वृद्धिं उत्प्रेरकं अन्यत् प्रमुखं कारकं भविष्यति व्याजदरेषु कटौतीं कर्तुं फेडरल् रिजर्व्-संस्थायाः संकेतः निःसंदेहं सुवर्णमूल्यानां अन्यस्य वृद्धेः प्रत्यक्षकारणम् अस्ति । परन्तु प्रत्येकं व्याजदरे कटनेन प्रत्यक्षतया सुवर्णमूल्यानां वृद्धिः न भवति, सुवर्णस्य मूल्येषु अपि उतार-चढावः भवितुम् अर्हति ।
“डी-डॉलराइजेशन” प्रवृत्तिः भूराजनीतिकसङ्घर्षाः चएतयोः कारकयोः सुवर्णमूल्यानां प्रभावः उपेक्षितुं न शक्यते । वैश्विक आर्थिकपरिवर्तनस्य प्रक्रियायां बहवः देशाः नूतनानां मौद्रिकव्यवस्थानां अन्वेषणं कुर्वन्ति । तत्सह भूराजनीतिकविग्रहानां तीव्रता अपि जनानां कृते सुवर्णस्य सुरक्षित-आश्रय-मूल्ये अधिकं ध्यानं दत्तवान् । एतेषां कारकानाम् संयुक्तरूपेण सुवर्णस्य मूल्यं निरन्तरं वर्धमानं भवति ।
अंशकालिक विकास कार्य अस्मिन् सन्दर्भे विकासकानां आयस्तरं वर्धयितुं अनुभवं परियोजनाफलं च संचयितुं अधिकविकल्पानां अवसरानां च आवश्यकता वर्तते ।