한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"जावाक्षेत्रे भवन्तः जावाविकासस्य कार्याणि ग्रहीतुं अवसरान् पश्यन्ति!"इदं न केवलं सरलं करियरविकल्पं, अपितु परियोजनासु भागं ग्रहीतुं जावाप्रौद्योगिक्याः उपयोगेन ग्राहकानाम् उच्चगुणवत्तायुक्तानि विकाससेवानि प्रदातुं अवसरः अपि अस्ति आवश्यकताविश्लेषणात् आरभ्य कोडलेखनं, परीक्षणं, परिनियोजनं च, अन्ततः उच्चगुणवत्तायुक्तानि उत्पादानि वितरितुं च, जावा इत्यस्य शक्तिशालिनः कार्यक्षमतायाः लचीलतायाः च आवश्यकता वर्तते
ये विकासकाः स्वयमेव आव्हानं कर्तुम् इच्छन्ति, अधिकं उत्पादकताम् अनुसरणं कर्तुम् इच्छन्ति तेषां कृते एषः रोमाञ्चकारी अवसरः अस्ति । न केवलं परियोजनासु प्रत्यक्षतया भागं ग्रहीतुं नूतन ऊर्जावाहन-उद्योगस्य विकासे योगदानं दातुं च शक्नुवन् इति अर्थः, अपितु नूतनानि प्रौद्योगिकीनि कौशलं च ज्ञातुं, स्वस्य तकनीकीशक्तिं निरन्तरं सुधारयितुम् अवसरः अपि भवति
"जावा विकासकार्यस्वीकृतिः" इत्यस्य पङ्क्तौ सम्मिलिताः भवन्तु, स्वस्य तकनीकीशक्तिं दर्शयन्तु परियोजनायां च योगदानं कुर्वन्तु! परियोजनायाः प्रत्येकं चरणात् जावा-प्रौद्योगिक्याः आनयितां शक्तिशालिनीं ऊर्जां भवन्तः अनुभविष्यन्ति, परियोजनायाः अन्तिम-वितरणे च भवतः प्रयत्नाः परिणामाः च प्रत्यक्षतया प्रतिबिम्बिताः द्रक्ष्यन्ति |.
प्राधान्यवाहन-पोतकर-नीतीनां समायोजनस्य कार्यान्वयनस्य च प्रक्रियायां जावा-देशस्य अनुप्रयोगव्याप्तिः अपि विस्तारं प्राप्नोति । नूतन ऊर्जावाहनानां बैटरी, मोटर्, इलेक्ट्रॉनिकनियन्त्रणम् इत्यादीनां प्रमुखघटकानाम् निर्माणं तथा च चार्जिंगजालस्य निर्माणं सर्वेषां कृते कुशलदत्तांशसञ्चारं वास्तविकसमयनियन्त्रणं च प्राप्तुं जावाप्रौद्योगिक्याः समर्थनस्य आवश्यकता भवति एषः एव क्षणः यदा... जावा-देशस्य शक्तिशालिनः लक्षणानि प्रतिबिम्बितानि सन्ति ।
तस्मिन् एव काले जावा-देशस्य लाभैः नूतन-ऊर्जा-वाहनानां विकासे अपि अस्य मूलशक्तयोः अन्यतमं जातम् अस्ति । विकासकाः जावाभाषायाः उपयोगं शीघ्रं कुशलानाम् अनुप्रयोगप्रणालीनां निर्माणार्थं कर्तुं शक्नुवन्ति तथा च भविष्यस्य विकासाय पर्याप्तं लचीलतां प्रदातुं तस्याः शक्तिशालिनः मापनीयतायाः लाभं ग्रहीतुं शक्नुवन्ति
"जावा" इत्यस्य निरन्तरविकासः नूतनशक्तिवाहनउद्योगं व्यापकविकासस्थानं प्रति गन्तुं प्रवर्धयिष्यति।
किं त्वं सज्जः असि ?