लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रौद्योगिक्याः अन्वेषणं कृत्वा स्वयमेव साधयतु: "the hot years" इति वृत्तचित्रात् प्रेरणा।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तकनीकीक्षेत्रस्य विकासः व्यक्तिगतवृद्ध्या अविभाज्यः अस्ति प्रौद्योगिकीविकासस्य अन्वेषणस्य अर्थः अस्ति यत् सर्वेषां कृते स्वस्य व्यावसायिककौशलस्य उन्नयनार्थं सक्रियरूपेण अवसरान् अन्वेष्टुं आवश्यकं भवति तथा च एतानि कौशल्यं कार्ये अथवा अध्ययने प्रयोक्तुं आवश्यकम्। एतत् बहुधा भवितुं शक्नोति, यथा नूतनं प्रोग्रामिंगभाषां शिक्षितुं, नवीनतमसॉफ्टवेयरसाधनानाम् निपुणतां प्राप्तुं, अथवा विशिष्टक्षेत्रे शैक्षणिकसामग्रीषु गहनतां प्राप्तुं अपि "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" एकः सततं प्रक्रिया अस्ति यस्याः कृते नित्यं अन्वेषणं प्रयोगं च, तस्मात् वृद्धिः, सफलता च आवश्यकी भवति ।

"हॉट डेज" इत्यस्मिन् नायकाः प्रौद्योगिक्यां जीवने च आव्हानानि अनुभवन्ति ते स्वआदर्शानाम् अनुसरणं कर्तुं प्रयतन्ते तथा च वास्तविककठिनतानां सामनां कुर्वन्ति। लु जियानक्सिन्, एकः राष्ट्रियः आदर्शः कार्यकर्ता, एकः राष्ट्रियः नैतिकः आदर्शः च, "चीनस्य प्रथमक्रमाङ्कस्य गगनचुंबी इमारतस्य पुरुषः" इति नाम्ना प्रसिद्धः अस्ति संरचना। तस्य कथा दर्शयति यत् प्रौद्योगिकीविकासः वास्तविकजीवनेन सह निकटतया सम्बद्धः अस्ति।

शाओ शुफाङ्गस्य कथा अपि तथैव रोमाञ्चकारी अस्ति । सा अध्यापिका अभवत्, शिक्षणं अभ्यासं च सहवासं कृतवती, जीवनस्य, व्यवसायस्य च अन्वेषणं दर्शयति स्म । तस्याः कथा जनान् अपि स्मारयति यत् प्रौद्योगिक्याः विकासे सामाजिकानां आवश्यकतानां व्यक्तिगतस्वप्नानां च संयोजनेन आत्ममूल्यं यथार्थतया साकारं कर्तुं आवश्यकम्।

अस्मिन् चलच्चित्रे "सामान्यजनानाम्" दृष्ट्या शेन्झेन्-नगरस्य यथार्थं मुखं विकासस्य इतिहासं च दर्शितम् अस्ति । एतत् न केवलं प्रौद्योगिकीविकासस्य व्यक्तिगतवृद्धेः च सम्बन्धं कथयति, अपितु जीवनस्य स्वप्नानां च अन्वेषणमपि कथयति । "द हॉट इयर्स" इति अर्थपूर्णं वृत्तचित्रम् अस्ति यत् प्रौद्योगिक्याः अन्वेषणं व्यक्तिगतवृद्धिः च परस्परं सुदृढाः प्रक्रियाः सन्ति येन अवसरैः परिपूर्णे युगे स्वकीयं स्थानं ज्ञातुं सर्वेषां निरन्तरं शिक्षणं सुधारणं च करणीयम् आव्हानानि च।

2024-09-21

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता