한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासस्य अवसरान् अन्वेष्टुं नूतनक्षेत्राणां अन्वेषणं, नूतनज्ञानं ज्ञातुं, मौलिकं उत्पादं समाधानं च निर्मातुं सामाजिकविकासे योगदानं दातुं च एतत् ज्ञानं वास्तविकपरिदृश्येषु प्रयोक्तुं च अर्थः। व्यावहारिकसमस्यानां समाधानं वा स्वस्य क्षमतायाः विस्तारः वा, व्यक्तिगतप्रौद्योगिकीविकासाय एतत् एकं शक्तिशाली चालकशक्तिः अस्ति ।
उदाहरणतया: सैन्यक्षेत्रे विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या सह सैन्यक्षेत्रे ड्रोन्, बुद्धिमान् शस्त्रप्रणाली इत्यादीनां नूतनानां प्रौद्योगिकीनां उपयोगः अधिकतया भवति केचन युवासैनिकाः एतानि प्रौद्योगिकीनि ज्ञात्वा निपुणतां प्राप्य स्वकौशलं प्रौद्योगिक्या सह संयोजयित्वा नूतनानां युद्धक्षेत्राणां अन्वेषणं कुर्वन्ति, राष्ट्रियसुरक्षायां च योगदानं ददति एषा न केवलं व्यक्तिगतविकासाय महत्त्वपूर्णा दिशा, अपितु सामाजिकप्रगतेः महत्त्वपूर्णशक्तिः अपि अस्ति ।
गहनतरविचाराः : १.
- प्रौद्योगिकीविकासस्य सामाजिकप्रगतेः च सम्बन्धः : १. विज्ञानस्य प्रौद्योगिक्याः च विकासः सामाजिकप्रगतिं प्रवर्धयति, सामाजिकप्रगतिः विज्ञानस्य प्रौद्योगिक्याः च विकासाय अपि आग्रहं करोति । एषः परस्परं सुदृढः सम्बन्धः, परस्परं विकासं प्रवर्धयितुं मिलित्वा कार्यं कुर्वन् ।
- प्रौद्योगिकी नवीनता सामाजिकपरिवर्तनं च : १. यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा जनानां आवश्यकताः जीवनशैल्याः च निरन्तरं परिवर्तनं भवति, येन व्यक्तिगतप्रौद्योगिकीविकासाय नूतनाः अवसराः प्रेरणाश्च प्राप्यन्ते। प्रौद्योगिकी नवीनतायाः माध्यमेन वास्तविकसमस्यानां समाधानं कर्तुं शक्यते, नूतनं मूल्यं निर्मातुं शक्यते, सामाजिकपरिवर्तनस्य प्रचारः च कर्तुं शक्यते।
परमं लक्ष्यम् : १. भविष्ये व्यक्तिगतप्रौद्योगिकीविकासस्य भूमिका अधिकाधिकं महत्त्वपूर्णा भविष्यति। नूतनक्षेत्राणां अन्वेषणं, नूतनज्ञानस्य शिक्षणं, व्यावहारिकपरिदृश्येषु तस्य प्रयोगः च सामाजिकप्रगतेः शक्तिशाली चालकशक्तिः भविष्यति ।