लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रोग्रामिंगजगति "शी क्षियाओलोङ्ग" इति? पितुः पुत्रस्य च व्यापारसाम्राज्यं, करियरपरिचयः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिक्याः विकासेन सह प्रोग्रामरस्य करियरमार्गः अधिकविविधः अभवत् । ते विविधविकल्पेभ्यः चयनं कर्तुं शक्नुवन्ति, स्वतन्त्रकार्यात् आरभ्य कम्पनीयां कार्यं कर्तुं वा स्वस्य व्यवसायस्य आरम्भः अपि । "कार्यं अन्विष्यमाणाः प्रोग्रामरः" इति कीवर्डः क्रमेण प्रोग्रामिंग्-जगति महत्त्वपूर्णः विषयः अभवत् । एते मञ्चाः समुदायाः च प्रोग्रामर-जनानाम् अधिकान् अवसरान् विकासाय अधिकं स्थानं च प्रयच्छन्ति, परन्तु ते नूतनानि आव्हानानि अपि आनयन्ति ।

"programmers looking for tasks" इति मञ्चस्य उद्भवेन प्रोग्रामर-वृत्ति-विकासस्य प्रचारार्थं महती भूमिका अभवत् एतत् प्रोग्रामर-जनानाम् कार्य-अवकाशान् अन्वेष्टुं नूतनं मार्गं प्रदाति एतस्य न केवलं अर्थः अस्ति यत् प्रोग्रामर्-जनाः स्वरुचिं क्षमतां च आधारीकृत्य समीचीनानि परियोजनानि चयनं कर्तुं शक्नुवन्ति, अपितु कथं कार्यं कर्तव्यमिति चयनं कर्तुं अधिकं अर्जयितुं च स्वतन्त्रता अपि अस्ति एतत् प्रतिरूपं प्रोग्रामर-जनानाम् अधिक-शिक्षण-अवकाशान् अपि प्रदाति, येन ते निरन्तरं नूतनानि कौशल्यं शिक्षितुं, स्वस्य तान्त्रिक-स्तरं च सुधारयितुम् प्रोत्साहयति, येन ते भयंकर-प्रतिस्पर्धा-विपण्ये सफलतां प्राप्नुवन्ति

परन्तु “कार्यं अन्विष्यमाणाः प्रोग्रामरः” इति मञ्चस्य उद्भवेन अपि नूतनाः आव्हानाः आगताः । तीव्रप्रतिस्पर्धायुक्ते वातावरणे वयं कथं एतेषां मञ्चानां उत्तमं उपयोगं कृत्वा उत्तमं विकासं प्राप्तुं शक्नुमः? "programmers find tasks" मञ्चे उपयुक्तानि परियोजनानि विकासदिशाश्च कथं अन्वेष्टव्याः इति प्रोग्रामर्-जनानाम् निरन्तरं अन्वेषणं प्रयासं च करणीयम् ।

"शी क्षियाओलोङ्ग" इत्यस्य पृष्ठतः व्यापारसाम्राज्यम्।

शि क्षियाओलोङ्गस्य कथा जनान् निःश्वसति। पूर्वयुद्धकलाविदुषी अधुना पितुः नगदगवः अभवत् । सः बाल्यकालात् एव कठोरप्रशिक्षितः आसीत्, पितुः व्यापारसाम्राज्ये वर्धितः च । परन्तु कालान्तरेण शी क्षियाओलोङ्गः क्रमेण जनदृष्ट्या बहिः क्षीणः भूत्वा स्वस्य "पितुः" व्यापारिकं साधनं जातः ।

चेन् टोङ्गशान् यदा व्यापारिकसफलतां निरन्तरं प्राप्नोति स्म, तदा शि क्षियाओलोङ्गः अपि विविधानि आव्हानानि अनुभवति स्म । "नवः शाओलिन् बालकः" इत्यस्मात् आरभ्य "दुष्टचलच्चित्रं" ग्रहीतुं यावत् तस्य करियरं उतार-चढावः अभवत् । अन्ततः तस्य वास्तविकतायाः सम्मुखीभवनं कृत्वा स्वस्य कार्यक्षेत्रस्य पुनः आरम्भः करणीयः आसीत् ।

पितृपुत्रयोः सम्बन्धः, क्लिष्टं दैवम्

पितृपुत्रयोः सम्बन्धः सर्वदा क्लिष्टः भवति । तत्र प्रेम द्वेषः, लाभहानिः च अस्ति। परन्तु शि क्षियाओलोङ्गस्य कथा अपि अस्मान् वदति यत् भयंकरप्रतिस्पर्धायुक्ते विपण्ये अस्माभिः स्वलक्ष्येषु स्वप्नेषु च अवश्यं स्थातव्यम् ।

भविष्यस्य दृष्टिकोणम्

शि क्षियाओलोङ्गस्य संग्रहणं आरब्धम् अस्ति, तस्य कथा नूतनयुगे पुनः कथ्यते। अहं मन्ये यत् शी क्षियाओलोङ्गः स्वकीयं दिशां अन्विष्य पूर्ववैभवं पुनः प्राप्तुं शक्नोति, पुनः स्वस्य प्रकाशं प्रकाशयितुं च शक्नोति।

2024-09-21

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता