한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु बृहत्-परिमाणस्य आदर्श-प्रौद्योगिक्याः तीव्र-विकासेन सह मानवरूपिणः रोबोट् "सी-स्थानात्" जनदृष्ट्या गतवन्तः, येन नूतनयुगस्य आरम्भः अभवत् कृत्रिमबुद्ध्या सशक्ताः मानवरूपिणः रोबोट् नियतगतिभ्यः मुक्ताः भूत्वा मनुष्याणां विविधान् आवश्यकतान् अवगन्तुं प्रतिक्रियां च दातुं आरभन्ते झाङ्ग जिहाओ नामकः विकासकः स्वस्य लघु मानवरूपी रोबोट् प्रदर्शितवान्, यः रक्तवर्णीयः हरितवर्णीयः "इष्टकाः" सुखेन वहति स्म, फुटबॉलक्रीडां च करोति स्म ।
"इदं huaner tonypi मानवरूपं रोबोट् आधारितं मानवरूपं रोबोट् अस्ति तथा च ai प्रोग्रामिंग सहायकस्य 'tongyi lingma' इत्यस्य उपयोगेन विकसितम् अस्ति" इति झाङ्ग जिहाओ उत्साहेन परिपूर्णस्य स्वरेण अवदत्, "यावत् मनुष्याः निर्देशान् ददति तावत् विशालः मॉडलः करिष्यति वयं यत् 'मानवशब्दं' वदामः तस्य अनुवादं 'यन्त्रशब्देषु' कृत्वा स्वयमेव क्रियासु व्यवस्थापयन्तु।"
इयं "जादुई" घटना नूतना सृजनशीलता अस्ति या बृहत् मॉडल् युगे विकासकान् दत्तवती, येन मानवरूपिणः रोबोट् "c स्थाने" पुनः आगन्तुं शक्नुवन्ति
युन्की-सम्मेलनात् आरभ्य चीन-मानवरूप-रोबोट्-उद्योग-सम्मेलनपर्यन्तं मानवरूप-रोबोट्-इत्यस्य विविधाः नवीन-अनुप्रयोगाः सर्वत्र उद्भवन्ति hangzhou yunshen technology co., ltd. इत्यनेन dr.01 मानवरूपं रोबोट् विमोचितम्, यत् मूर्तगुप्तचरप्रौद्योगिक्याः अभिनवबिन्दून् प्रदर्शयति तथा च मूर्तगुप्तचरअनुप्रयोगानाम् सह-निर्माणार्थं पारिस्थितिकसाझेदारानाम् अन्वेषणं करोति। झेजियांग मानवरूपिणः रोबोट् "जनानाम्" समीपं गन्तुं त्वरयन्ति तथा च बहुमुख्यतायाः सामान्यीकरणस्य च मूलक्षमताद्वयं गढ़यितुं प्रयतन्ते स्थिरम् ।
प्रौद्योगिकीसमर्थनस्य अतिरिक्तं नीतिसमर्थनेन मानवरूपिणां रोबोट्-इत्यस्य औद्योगिकीकरणमपि त्वरितम् अभवत् । मानवरूपी रोबोट् उद्योगस्य अभिनवविकासाय झेजियांगस्य कार्यान्वयनयोजना विमोचिता अस्ति तथा च ningbo निष्पादननियन्त्रणघटकानाम् आपूर्तौ सुधारं करिष्यति तथा च नवीनसंवेदकानां विकासं करिष्यति; अन्ये अवयवः ।
भविष्ये मानवरूपी रोबोट्-इत्यस्य अनुप्रयोग-परिदृश्यानि औद्योगिक-परिदृश्यात् जीवन-परिदृश्यानि यावत् अधिकं विस्तृतानि भविष्यन्ति, जनानां जीवनशैलीं परिवर्तयिष्यन्ति, सामाजिक-संरचनायाः अपि परिवर्तनं करिष्यन्ति