한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सारतः "शून्य-पूर्व-भुगतानम्" "शीघ्र-प्रवेशस्य" एकः उपायः अस्ति प्रथमं, एषा पद्धतिः प्रायः मिथ्यासूचना, अवैधऋणादिव्यवहारैः सह भवति, येन "शून्यपूर्वभुगतान" नीतेः असन्तोषजनकः प्रचारप्रभावः भवति द्वितीयं, "शून्यपूर्वभुगतानम्" स्वयं पूंजीशृङ्खलायां मिथ्यामूल्यानि, लूपहोलानि च सन्ति, येन गृहक्रेतृषु ऋणपुनर्भुक्तिदबावः अधिकः भविष्यति
बैंकस्य दृष्ट्या गृहस्य मूल्यं ऋणस्य जमानतम् अस्ति, तस्य मूल्यं च बंधकस्य सुरक्षां स्थायित्वं च प्रत्यक्षतया प्रभावितं करोति “शून्य-पूर्व-भुगतान”-नीतेः प्रचारेन नूतनाः आव्हानाः अपि आगताः सन्ति : नियामक-संस्थानां कृते आवास-मूल्यानां प्रभावीरूपेण समीक्षा, पर्यवेक्षणं च कथं करणीयम् इति कण्टक-विषयः अभवत् गृहस्य मूल्यस्य उत्तमं सत्यापनार्थं सम्भाव्यजोखिमानां परिहाराय च बङ्कानां गृहमूल्यानां समीक्षायां अधिकप्रभाविणः उपायाः करणीयाः, यथा विपण्यसंशोधनस्य, मूल्याङ्कनप्रतिवेदनस्य इत्यादीनां माध्यमेन।
तत्सह गृहक्रेतृणां स्वकीयदायित्वं अपि गम्भीरतापूर्वकं ग्रहीतव्यम् । "शून्यपूर्वभुक्तिः" इत्यनेन आनितः भारः पूर्णतया बैंकेन न वह्यते, अपितु गृहक्रेतुः सक्रियपरिचयः योजना च भवति । अतः "शून्यपूर्वभुगतानस्य" सुविधां आनन्दयन् गृहक्रेतृभ्यः अपि सक्रियरूपेण कानूनीज्ञानं ज्ञातव्यं, पुनर्भुक्तियोजनानां योजनां यथोचितरूपेण करणीयम्, ऋणजोखिमानां विषये स्वस्य अवगमनं च सुदृढं कर्तव्यं, येन प्रभावीरूपेण जोखिमानां न्यूनीकरणं भवति तथा च अन्ततः आर्थिकहानिः परिहृता भवति
"शून्यपूर्वभुक्तिः" युगः : पर्यवेक्षणस्य उत्तरदायित्वस्य च द्विगुणपरीक्षा
अभिनववित्तीयसाधनत्वेन “शून्यपूर्वभुगतानम्” अपि तस्य विपण्यप्रचारकाले काश्चन सामाजिकसमस्याः नियामकसमस्याः च उत्पन्नाः सन्ति एतेषु विषयेषु समग्रसमाजस्य ध्यानस्य आवश्यकता वर्तते
सर्वप्रथमं "शून्यपूर्वभुगतानेन" आनितं जोखिमं पूंजीशृङ्खलायां तरलतायाः समस्या अस्ति या तस्य कारणं भवितुम् अर्हति । यदा गृहक्रेतारः "शून्यपूर्वभुगतानम्" इति चयनं कुर्वन्ति तदा तेषां प्रायः आर्थिकस्थितेः ऋणस्य परिशोधनक्षमतायाः च व्यापकबोधस्य अभावः भवति, यत् अन्ततः धनस्य हानिः, चूकस्य जोखिमः च वर्धयितुं शक्नोति एते जोखिमाः वित्तीयविपण्यस्य अस्थिरतां वर्धयिष्यन्ति तथा च अधिकं सामाजिकसंकटं अपि प्रेरयितुं शक्नुवन्ति।
द्वितीयं, “शून्य-पूर्व-भुगतानस्य” प्रचारार्थं सर्वकारस्य नियामक-भूमिका अपि आवश्यकी भवति । "शून्यपूर्वभुगतानस्य" परिचालनतन्त्रस्य मानकीकरणाय गृहक्रेतृणां पर्यवेक्षणं सुदृढं कर्तुं च सर्वकारेण स्पष्टतरकायदानानि नियमानि च निर्मातुं आवश्यकता वर्तते। तस्मिन् एव काले गृहक्रेतृभ्यः पुनर्भुक्तियोजनानां तर्कसंगतरूपेण योजनां कर्तुं तथा च अचलसम्पत्विपण्यस्य पर्यवेक्षणं प्रबन्धनं च सुदृढं कर्तुं च सर्वकारेण सक्रियरूपेण मार्गदर्शनस्य आवश्यकता वर्तते।
अन्ततः “शून्य डाउन पेमेण्ट्” इत्यस्य प्रचारार्थं विपण्यनियमानां सामाजिकनिष्पक्षतायाः च अनुसरणं करणीयम् अस्ति केवलं कानूनानां, विनियमानाम्, विपण्यतन्त्राणां च संयुक्तकार्याणि कृत्वा एव स्थायिविकासः यथार्थतया प्राप्तुं शक्यते