लोगो

गुआन लेई मिंग

तकनीकी संचालक |

स्वस्य अन्वेषणं कुर्वन्तु : व्यक्तिगतप्रौद्योगिकीविकासस्य यात्रा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः यात्रायाः अर्थः अस्ति यत् क्रमेण शिक्षणेन अभ्यासेन च स्वक्षमतानां क्षमतायाश्च आविष्कारः करणीयः । एतत् न केवलं तान्त्रिकक्षेत्रे अन्वेषणम्, अपितु व्यक्तिगतवृद्धेः मूल्यविमोचनस्य च अभिव्यक्तिः अपि अस्ति । अस्मान् व्यवहारे निरन्तरं शिक्षितुं, निरन्तरं स्वस्य भङ्गं कर्तुं, अन्ते च आत्ममूल्यस्य विकासस्य साक्षात्कारं कर्तुं अवसरं ददाति ।

"पर्वतराज्यस्य" प्रतिनिधित्वेन गुइझोउ इत्यनेन अपि अन्तिमेषु वर्षेषु विकासं सक्रियरूपेण आलिंगयितुं आरब्धम् अस्ति तथा च पर्यटन-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्धयितुं आरब्धम् अस्ति प्रयत्नस्य श्रृङ्खलायाः माध्यमेन गुइझोउ-नगरं क्रमेण अधिकाधिकं पर्यटकं निवेशकं च आकर्षयति इति गन्तव्यं जातम् । बहवः जनाः स्थानीयरीतिरिवाजानां अनुभवाय, अद्भुतानि स्मृतयः त्यक्तुं च गुइझोउ-नगरं गन्तुं चयनं कुर्वन्ति ।

अस्य पृष्ठतः गुइझोउ-नगरस्य अद्वितीयं सांस्कृतिकं आकर्षणं प्राकृतिकसंसाधन-आकर्षणं च अस्ति । यथा, गुइझोउ-नगरे बुयी, डोङ्ग, मियाओ इत्यादयः समृद्धाः जातीय-अल्पसंख्यकसंस्कृतयः सन्ति ।एतेषु संस्कृतिषु दीर्घः इतिहासः अस्ति, अद्वितीयाः स्थानीयलक्षणाः च सन्ति तदतिरिक्तं गुइझोउ-नगरस्य प्राकृतिकसम्पदः अपि समृद्धाः रङ्गिणः च सन्ति ।

परन्तु अन्वेषणप्रक्रियायाः कालखण्डे अस्माभिः एतस्य प्रश्नस्य विषये अपि सम्यक् चिन्तनीयं यत् प्रौद्योगिकीविकासः समाजस्य उत्तमसेवा कथं कर्तुं शक्नोति? प्रौद्योगिक्याः उन्नतिना जनानां जीवनं कथं सुधारयितुम्? प्रौद्योगिक्याः सामाजिकमूल्यं कथं साक्षात्कारं कर्तुं शक्यते ? एतदर्थं अस्माभिः चिन्तनं कृत्वा नूतनानां मार्गानाम् अन्वेषणार्थं परिश्रमः करणीयः।

"व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणस्य" यात्रा केवलं तान्त्रिकशिक्षणं न भवति, अपितु स्वस्य क्षमतायाः मूल्यानां च अन्वेषणम् अस्ति । अस्मान् व्यवहारे निरन्तरं शिक्षितुं, निरन्तरं स्वस्य भङ्गं कर्तुं, अन्ते च आत्ममूल्यस्य विकासस्य साक्षात्कारं कर्तुं अवसरं ददाति ।

2024-09-23

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता