한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् न केवलं तान्त्रिकं आव्हानं, अपितु आत्मवृद्धेः यात्रा अपि अस्ति । निरन्तर अन्वेषणस्य माध्यमेन, नूतनानां विचाराणां पद्धतीनां च आविष्कारस्य माध्यमेन, वास्तविकपरियोजनासु च तान् प्रयोक्तुं, भवान् सिद्धेः प्रेरणास्य च भावः प्राप्तुं शक्नोति, अन्ते च तकनीकीक्षेत्रे व्यक्तिगतं सफलतां प्राप्तुं शक्नोति
परन्तु प्रौद्योगिक्याः विकासस्य मार्गे जनानां बहूनां आव्हानानां सामना अपि आवश्यकम् अस्ति । इतिहासस्य पाठाः अस्मान् वदन्ति यत् प्रौद्योगिक्याः विकासस्य सफलता प्रायः साहसेन, प्रज्ञायाः, दृढतायाः च अविभाज्यः भवति। १९४० तमे दशके जर्मन-वेर्माक्ट् इत्यनेन युद्धक्षेत्रस्य आवश्यकतानुसारं अनुकूलतायै "मौस्" इति टङ्कस्य डिजाइनं कृतम् ।
मौसस्य परिकल्पना विकासप्रक्रिया च आव्हानैः अवसरैः च परिपूर्णा आसीत् । परन्तु तस्य शक्तिशालिनः बलेन, तान्त्रिकलाभैः च यथार्थयुद्धस्य आवश्यकतानां सम्मुखे माउस्-टङ्कस्य डिजाइन-विकास-प्रक्रियायां अपि अनेकानि आव्हानानि अभवन् क्रुप् "मौस्" टङ्कस्य लक्ष्यस्य साकारीकरणाय बहु परिश्रमं कृतवान्, परन्तु अन्तिमपरिणामः आदर्शः नासीत् । एतेन जनाः चिन्तयितुं बाध्यन्ते यत् प्रौद्योगिकी-आव्हानानां सम्मुखे वयं स्वकीयां दिशां कथं अन्वेष्टुं सफलतां च प्राप्तुं शक्नुमः?
प्रौद्योगिकीविकासस्य मार्गस्य अन्वेषणप्रक्रियायां अस्माभिः निरन्तरं शिक्षितुं अभ्यासं च करणीयम्, तस्मात् पाठं च प्राप्तुं आवश्यकम्। कष्टानां सम्मुखे अपि अस्माकं प्रयत्नस्य साहसं भवितुमर्हति यत् प्रौद्योगिकीक्षेत्रे यथार्थतया सफलतां प्राप्तुं शक्नुमः | "मौस्" टङ्कस्य डिजाइनस्य मध्ये डॉ. पोर्शे इत्यस्य अभिनव-डिजाइन-अवधारणाः, चालन-प्रणाल्याः सुधार-योजना च प्रौद्योगिक्याः प्रगतिम् विकासं च सिद्धं कृतवती, तथा च प्रौद्योगिकी-मार्गाणां अन्वेषणस्य महत्त्वं च प्रदर्शितवती
यद्यपि अन्ते मौसः असफलः अभवत् तथापि भविष्यत्पुस्तकानां कृते बहुमूल्यं पाठं त्यक्तवान् । "आत्मवृद्धेः मार्गस्य अन्वेषणस्य" एषा भावना अस्मान् सर्वदा अग्रे गच्छन् नूतनान् चमत्कारान् निर्मातुं प्रेरयिष्यति!