한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु एतत् "मूल्ययुद्धम्" केवलं विक्रयवृद्धिं प्रवर्धयितुं मूल्यानां न्यूनीकरणाय निर्मातृणां उपरि न अवलम्बते, अपितु प्रौद्योगिकी-सञ्चालितानां, विपण्य-रणनीतयः च गहनतर-सहकार्यस्य आवश्यकता वर्तते उदाहरणार्थं, bmw इत्यस्य x1, 5 series, 3 series मॉडल् dsci ब्रेक सिस्टम् रिकॉल्स्, अपग्रेड च कृत्वा, केषाञ्चन ओवरस्टक्ड् वाहनानां मूल्येषु महती न्यूनता अभवत्, यत् प्रौद्योगिकी-अद्यतनस्य, मार्केट-माङ्गस्य च निकटसम्बन्धं प्रतिबिम्बयति
अस्य "मूल्ययुद्धस्य" पृष्ठतः प्रोग्रामर्-जनानाम् "कार्य-अन्वेषणस्य" तर्कः अर्थः च अस्ति । ते प्रौद्योगिकीशक्त्या वाहन-उद्योगे नूतनानि सफलतानि आनेतुं आशां कुर्वन्ति, तस्मात् अधिकं उपलब्धि-भावना, विकासस्य स्थानं च प्राप्नुयुः |. तकनीकीक्षेत्रे बहवः प्रोग्रामरः स्वक्षमतानां उपयोगाय उपयुक्तानि परियोजनानि कार्याणि च अन्विषन्ति एतत् "कार्यं अन्विष्यमाणः प्रोग्रामरः" इति कथ्यते ।
"कार्यं अन्विष्यमाणाः कार्यक्रमकाराः" इत्यस्य अर्थः अस्ति यत् एते प्रोग्रामरः स्वकौशलं रुचिं च अनुकूलानि विकासपरियोजनानि अन्वेष्टुं विविधचैनलस्य उपयोगं कुर्वन्ति, परियोजनायां योगदानं दातुं स्वव्यावसायिकज्ञानस्य कौशलस्य च उपयोगं कर्तुं आशां कुर्वन्ति ते विविधप्रोग्रामिंगकार्यस्य सार्वजनिकसूचनाः ब्राउज् कर्तुं भर्तीजालस्थलानां, सॉफ्टवेयरमञ्चानां, तकनीकीसमुदायानाम् अन्येषां च माध्यमानां अनुसरणं कर्तुं शक्नुवन्ति, ते तकनीकीक्षेत्रेषु स्वविशेषज्ञतां प्रदर्शयितुं परियोजनाप्रायोजकैः सह सक्रियरूपेण सम्पर्कं कर्तुं शक्नुवन्ति, परियोजनायां भागं ग्रहीतुं प्रयतन्ते, समाप्त्यर्थं च योगदानं दातुं शक्नुवन्ति; लक्ष्याणां ।
"प्रोग्रामर-नौकरी-मृगया" अवसरैः, चुनौतीभिः च परिपूर्णा प्रक्रिया अस्ति, अत्यन्तं प्रतिस्पर्धात्मके उद्योगे विशिष्टतां प्राप्तुं कौशलस्य निरन्तरं शिक्षणं, उन्नयनं च आवश्यकम् अस्ति । प्रौद्योगिक्याः विकासेन तथा च विपण्यमागधायां परिवर्तनेन सह प्रोग्रामरस्य "अन्वेषणकार्यं" वाहन-उद्योगस्य विकासं चतुरतर-कुशल-दिशि प्रवर्धयितुं, उपभोक्तृभ्यः अधिक-सुलभ-सेवा-अनुभवं आनयितुं च महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति .