लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रोग्रामरस्य “कार्यक्रमः” २.

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कार्यं अन्विष्यमाणाः प्रोग्रामरः" इति प्रक्रिया स्वयं आव्हानैः परिपूर्णा अस्ति, परन्तु सा अवसरैः, वृद्धेः स्थानं च परिपूर्णा अस्ति । यथा प्रोग्रामर्-जनाः कोड-लेखनकाले समस्यानां समाधानार्थं निरन्तरं भिन्न-भिन्न-मार्गान् प्रयतन्ते, तथैव ते जीवने स्व-मार्गान् अपि अन्वेषयन्ति यत् ते वास्तवतः किं प्राप्तुम् इच्छन्ति अस्य अपि अर्थः अस्ति यत् प्रोग्रामर-जनाः सर्वदा शिक्षमाणाः एव भवितव्याः, स्वस्य मूल्यस्य उत्तम-उपयोगं कर्तुं, स्वस्य करियर-लक्ष्यं प्राप्तुं च स्वयमेव आव्हानं कर्तुं साहसं च भवितुं आवश्यकम् |.

"कार्यं अन्विष्यमाणानां प्रोग्रामर-जनानाम्" प्रक्रिया स्वयं आव्हानैः परिपूर्णा अस्ति, परन्तु सा अवसरैः, वृद्धेः स्थानं च परिपूर्णा अस्ति । यथा प्रोग्रामर्-जनाः कोड-लेखनकाले समस्यानां समाधानार्थं निरन्तरं भिन्न-भिन्न-विधिनाम् प्रयासं कुर्वन्ति, तथैव ते स्वस्य जीवनमार्गान् अपि अन्वेषयन्ति, यथार्थतया प्राप्तुम् इच्छन्ति लक्ष्याणि च अन्विषन्ति भवतः करियरविकासदिशायाः रुचिनां च अनुकूलानि परियोजनानि अन्वेष्टुं प्रोग्रामर्-जनानाम् आत्ममूल्यं करियर-लक्ष्यं च अधिकतया साक्षात्कर्तुं सहायतां कर्तुं अपि कुञ्जी अस्ति ।

इदं केवलं सरलं "प्रोग्राम" अनुप्रयोगं नास्ति, अपितु प्रोग्रामर-जनानाम् चिन्तनं, अन्वेषणं, अभ्यासः, अन्ते च स्वकीया दिशां मार्गं च अन्वेष्टुं आवश्यकम् अस्ति ।

तस्मिन् एव काले "कार्यं अन्विष्यमाणाः प्रोग्रामर-जनाः" इति प्रक्रियायाः अपि अर्थः अस्ति यत् नित्यं परिवर्तमान-उद्योग-वातावरणे अनुकूलतां प्राप्तुं प्रोग्रामर-जनाः निरन्तरं नूतनानि कौशल्यं नवीनतम-प्रौद्योगिकीश्च शिक्षितुं प्रवृत्ताः सन्ति

2024-09-23

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता