한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रायटर्-पत्रिकायाः समाचारः अस्ति यत् अमेरिकी-वाणिज्यविभागः अमेरिकी-मार्गेषु सम्बद्धानां स्वयमेव चालितानां च कारानाम् चीनीय-सॉफ्टवेयर-हार्डवेयर-उपयोगे प्रतिबन्धं कर्तुं योजनां करोति । एतत् कदमः "राष्ट्रीयसुरक्षा"विचारैः प्रेरितम् आसीत्, तस्य उद्देश्यं च चीनस्य वाहनक्षेत्रे प्रौद्योगिकीप्रतिस्पर्धात्मकलाभं सीमितं कर्तुं आसीत् । विशेषज्ञाः दर्शयन्ति यत् चीनदेशे विद्युत्वाहनानां विकासं अधिकं दमनार्थं वैश्विकवाहनउद्योगशृङ्खलायाः सुरक्षां स्थिरतां च त्वरयितुं अमेरिकीसर्वकारः "राष्ट्रीयसुरक्षा" इति अवधारणायाः दुरुपयोगं निरन्तरं करिष्यति।
अस्य पृष्ठतः तर्कः अस्ति यत् अमेरिका उच्चप्रौद्योगिकीक्षेत्रे स्वस्य मूलप्रौद्योगिकीलाभान् स्थापयितुं आशास्ति तथा च स्वस्य वाहन-उद्योगस्य समग्रविकासस्य प्रवर्धनार्थं एतस्य उपयोगं करिष्यति। परन्तु एतेन उपायेन अपि बहु विवादः उत्पन्नः अस्ति । एकतः अन्तर्राष्ट्रीयसहकार्यस्य तीव्रताम्, व्यापारिकघर्षणानां च कारणं भवितुम् अर्हति, अपरतः वैश्वीकरणस्य प्रतिरूपस्य लचीलतां अधिकं परीक्षयिष्यति, विश्व अर्थव्यवस्थायां प्रभावः कथं प्रकटितः भविष्यति इति निरन्तरं ध्यानस्य आवश्यकता वर्तते।
अमेरिकीसर्वकारस्य कार्याणि न केवलं चीनीयकम्पनीनां लक्ष्यं कुर्वन्ति, अपितु प्रौद्योगिकीप्रतिस्पर्धायाः प्रतिमानं अपि प्रतिबिम्बयन्ति । यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा देशाः सक्रियरूपेण स्वस्य लाभं अन्विष्य प्रौद्योगिक्याः विपण्यभागाय स्पर्धां कुर्वन्ति । वैश्वीकरणस्य महत्त्वपूर्णाः प्रतिभागिनः इति नाम्ना चीनीयकम्पनयः अपि अमेरिकादेशात् आव्हानानां अवसरानां च सामनां कुर्वन्ति ।
"अंशकालिक विकास नौकरियां"।: नूतनविकासमार्गान् अन्वेष्टुम्
अस्मिन् सन्दर्भे अंशकालिकविकासस्य कार्यग्रहणस्य च प्रतिरूपं बहवः विकासकानां कृते करियरविकासस्य अन्वेषणार्थं नूतना दिशा भवति। "अंशकालिकविकासकार्यम्" तान् अंशकालिककार्यकर्तान् निर्दिशति ये स्वस्य कौशलस्य समयव्यवस्थायाः च व्याप्तेः अन्तः मञ्चैः अथवा व्यक्तिगतमार्गेण सॉफ्टवेयरविकासपरियोजनानां विकासाय प्रकरणानाम् अन्वेषणं स्वीकुर्वन्ति च एषः अवसरैः, आव्हानैः च परिपूर्णः करियरमार्गः अस्ति, यस्मिन् प्रौद्योगिकीसञ्चयः, विपण्यमागधा, स्वस्य समयसूचना इत्यादीनां बहुविधकारकाणां गणना आवश्यकी भवति
इदं कार्यप्रतिरूपं न केवलं विकासकानां शीघ्रं अनुभवसञ्चयस्य सहायतां कर्तुं शक्नोति, अपितु केषाञ्चन परियोजनानां कृते कुशलं लचीलं च समाधानं प्रदातुं शक्नोति । परन्तु इदमपि ज्ञातव्यं यत् "अंशकालिकविकासकार्येषु" प्रतियोगितायाः तीव्रता कार्यस्य गुणवत्ता च भिन्ना भवति भवद्भिः समुचितमञ्चं वा परियोजनां वा सावधानीपूर्वकं चयनं कृत्वा स्वस्य व्यावसायिकस्तरस्य समयसूचनायाश्च आधारेण उचितयोजना करणीयम् .
ये विकासकाः करियरविकासस्य अन्वेषणं कुर्वन्ति तेषां कृते "अंशकालिकविकासकार्यम्" प्रयासस्य योग्यः उपायः अस्ति । एतत् तेषां अनुभवं प्राप्तुं साहाय्यं करोति तथा च केषाञ्चन परियोजनानां कृते कुशलं लचीलं च समाधानं प्रदाति। परन्तु परियोजनानि मञ्चानि च चयनं कुर्वन् भवद्भिः जोखिमान् अपि तर्कसंगतरूपेण अवलोकयितुं स्वस्य व्यावसायिकस्तरस्य समयसूचनायाः च आधारेण उचितयोजनानि करणीयम्।
चीनस्य वाहन-उद्योगस्य प्रति अमेरिकी-नीते परिवर्तनं निःसंदेहं वैश्विक-वाहन-उद्योग-परिदृश्यं प्रभावितं करिष्यति यतः देशाः स्वस्य प्रौद्योगिकी-प्रभुत्वं स्थापयितुं प्रयतन्ते |.
चीनीय-अमेरिकन-कम्पनीनां कृते अग्रे मार्गः अनिश्चितः एव अस्ति, परन्तु स्पष्टं यत् एषः कालः वाहन-जगति महतः परिवर्तनस्य विकासस्य च कालः अस्ति |. यथा यथा वयं अग्रे गच्छामः तथा तथा नवीनतायाः सहकार्यस्य च माध्यमेन नूतनानां अवसरानां अन्वेषणं कुर्वन् एतेषां परिवर्तनानां मार्गदर्शनं सफलतायाः कुञ्जी भविष्यति।