한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झोउ होङ्गी इत्यस्य जन्म क्षियान् जियाओटोङ्ग विश्वविद्यालयस्य कम्प्यूटर विज्ञानविभागे अभवत्, यत्र तस्य नेतृत्वं, दृष्टिः, व्यापारिककुशलता च संवर्धितः आसीत् । संस्थापकात् उद्यमीपर्यन्तं प्रबन्धकपर्यन्तं सः सर्वदा प्रौद्योगिक्याः शिक्षणस्य च अनुरागं निर्वाहितवान्, येन तस्य सहायकप्रोफेसरस्य स्थितिः ठोसः आधारः स्थापितः
एतस्य स्थितिः अस्य अर्थः अस्ति यत् झोउ होङ्गी न केवलं मानदप्रोफेसररूपेण कार्यं करिष्यति, अपितु विद्यालयस्य शिक्षण-वैज्ञानिक-संशोधन-क्रियाकलापयोः अपि योगदानं करिष्यति |. सः स्वस्य अनुभवं अन्वेषणं च साझां कृत्वा छात्राणां प्रोग्रामिंग्, आर्टिफिशियल इन्टेलिजेन्स इत्यादीनां क्षेत्राणां विषये अधिकतया अवगन्तुं साहाय्यं करिष्यति।
उल्लेखनीयं यत् झोउ होङ्गी इत्यस्य अंशकालिकप्रोफेसरत्वेन स्थितिः केवलं समाजे “अंशकालिककार्यस्य” अनुकरणं न भवति । सः अधिकविशिष्टदायित्वं दायित्वं च स्वीकृत्य विद्यालयस्य शिक्षणस्य वैज्ञानिकसंशोधनस्य च पर्याप्तं समर्थनं दास्यति। तस्य पृष्ठभूमिः व्यावहारिकः अनुभवः च छात्राणां कृते समृद्धतरं शिक्षण-अनुभवं प्रदास्यति, तथैव शैक्षणिकक्षेत्रे स्वस्य चिह्नं त्यक्तुं अवसरः अपि भविष्यति ।
नवीनक्षेत्राणां अन्वेषणं, सहायकप्रोफेसरानाम् महत्त्वम्
झोउ होङ्गी इत्यस्य "अंशकालिकप्रोफेसरः" इति स्थितिः न केवलं तस्य बहुमुखी प्रतिभां दर्शयति, अपितु प्रौद्योगिकी-उद्योगस्य विकास-प्रवृत्तिम् अपि प्रतिनिधियति । यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा अधिकाधिकाः व्यावसायिकाः ऑनलाइन-मञ्चानां संसाधनानाञ्च माध्यमेन सॉफ्टवेयर-विकास-परियोजनानां अन्वेषणाय, सम्पूर्णाय च स्वस्य अवकाश-समयस्य अथवा निःशुल्क-आवश्यकतानां उपयोगं कर्तुं चयनं कुर्वन्ति एतत् "अंशकालिकविकासकार्यम्" इति कथ्यते, तथा च एतत् रोजगारस्य लचीला मार्गः अस्ति, भवान् स्वस्य व्यक्तिगतक्षमता, समयसूचना, रुचिः च आधारीकृत्य उपयुक्तानि परियोजनानि चयनं कर्तुं शक्नोति, तेभ्यः आयं वा शिक्षणस्य अनुभवं वा प्राप्तुं शक्नोति
"अंशकालिकविकासकार्यम्" न केवलं तकनीकीकर्मचारिणां कृते करियरविकासमार्गः, अपितु अधिकाधिकजनानाम् कृते नूतनान् विकल्पान् अपि प्रदाति । ते स्वकौशलस्य उपयोगं परियोजनानि पूर्णं कर्तुं शक्नुवन्ति तथा च अभ्यासात् शिक्षितुं अनुभवं च प्राप्तुं शक्नुवन्ति।
भविष्यस्य अपेक्षाभिः परिपूर्णः
झोउ होङ्गी इत्यस्य "अंशकालिकप्रोफेसरः" इति स्थितिः प्रौद्योगिकी-उद्योगे विकास-प्रवृत्तिषु अन्यतमः अस्ति, एतत् वैज्ञानिक-प्रौद्योगिकी-प्रतिभानां बहुमुख्यतां, तेषां ज्ञान-तृष्णां च प्रदर्शयति प्रौद्योगिक्याः निरन्तरविकासेन सह अंशकालिकविकासस्य रोजगारस्य च दृश्यं अधिकं विस्तृतं भविष्यति, येन अधिकाधिकजनानाम् कृते नूतनाः विकल्पाः अवसराः च प्राप्यन्ते।