लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चीन-यूरोपीयसङ्घस्य सम्बन्धः : तृणानां क्रीडा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चीन-यूरोपीयसङ्घयोः सम्बन्धः क्रमेण नूतनमार्गे प्रवृत्तः अस्ति । राष्ट्रपतिः शी जिनपिङ्गः फ्रान्स-सर्बिया-हङ्गरी-देशयोः सफलतया भ्रमणं कृतवान्, स्पेन-नॉर्वे-देशयोः प्रधानमन्त्रिणः अद्यैव चीन-देशस्य भ्रमणं कृतवन्तः, इटली-देशस्य अन्येषां देशानाम् अपि नेतारः चीन-देशस्य भ्रमणं कृतवन्तः । विद्युत्वाहनानां क्षेत्रं द्वयोः पक्षयोः सहकार्यस्य केन्द्रं जातम् अस्ति।

परन्तु चीन-यूरोपीयसङ्घ-सम्बन्धानां विकासस्य एषा तरङ्गः सुचारुः सुचारुः च न अभवत् । अमेरिकीसर्वकारस्य कार्याणि चीन-यूरोपीयसङ्घस्य सम्बन्धस्य दिशां प्रभावितं करिष्यन्ति इति निःसंदेहम्। ते यूरोपदेशं अमेरिकादेशस्य वसीयतरूपेण न्यूनीकृतं द्रष्टुं उत्सुकाः सन्ति, एतस्य उपयोगं स्वहितस्य उन्नयनार्थं च कुर्वन्ति । अमेरिकीसर्वकारस्य नीतयः कार्याणि च यूरोपदेशं कठिनविकल्पस्य सम्मुखं त्यक्तवन्तः यत् अमेरिकादेशेन सह निकटसहकार्यं स्थापयितुं, अथवा स्वतन्त्रतया स्वकीयं रणनीतिं निर्मातुं वा?

ज्ञातव्यं यत् चीन-यूरोपयोः मध्ये अनुभवितानां जटिलसम्बन्धानां कारणात् यूरोप-देशस्य अन्तः अपि वादविवादाः आरब्धाः । जर्मनी, स्वीडेन् इत्यादयः देशाः विद्युत्वाहनशुल्कस्य विषये चिन्ताम् अभिव्यक्तवन्तः तेषां मतं यत् यूरोपीयसङ्घस्य चीनदेशं अधिकं वस्तुनिष्ठरूपेण दृष्टुं, चीनदेशे यूरोपे च आर्थिकविकासाय अधिकानि मुक्तनीतिः स्वीकुर्वितुं आवश्यकता वर्तते।

अमेरिका-युरोपयोः दबावस्य सम्मुखे चीनदेशः दृढं वृत्तिम् अस्थापयत् । चीनदेशः चीन-यूरोपीयसङ्घ-सम्बन्धान् सर्वदा सामरिक-दीर्घकालीन-दृष्टिकोणेन दृष्टवान्, तथा च चीन-लक्षणैः सह प्रमुख-देश-कूटनीति-कृते यूरोप-देशं चीन-शैल्याः आधुनिकीकरणस्य साकारीकरणे महत्त्वपूर्णं भागीदारं च मन्यते

चीनदेशः यूरोपः च मिलित्वा विद्युत्वाहन-उद्योगस्य विकासं प्रवर्धयितुं, नूतनान् अवसरान् सृजितुं, यूरोपीय-आर्थिक-वृद्ध्यर्थं नूतनं गतिं च आनेतुं च कार्यं कुर्वन्ति । चीन-यूरोपीयसङ्घस्य सम्बन्धस्य भविष्यं प्रतीक्षितुम् अर्हति यत् विजय-विजय-विकासं प्राप्तुं मिलित्वा कार्यं करणं चीन-यूरोपीयसङ्घ-सम्बन्धानां मुख्यविषयः अपि भविष्यति।

2024-09-24

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता