한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासस्य कार्याणि : कौशलविकासः आर्थिकविजयः च
"अंशकालिकविकासकार्यम्" इति अवधारणा विद्यमानकार्यस्य आधारेण विकासपरियोजनाभ्यः अतिरिक्तं आयं प्राप्तुं अवसरं प्रतिनिधियति, यत् न केवलं जीवनं निर्वाहयितुं शक्नोति अपितु कौशलस्य विस्तारं अपि कर्तुं शक्नोति एतत् विकासकान् विकासस्य नूतनां दिशां प्रदाति, येन ते कार्यात् बहिः अनुभवं कौशलं च सञ्चयितुं शक्नुवन्ति, तथैव सीमितसमये आर्थिकलाभान् अपि प्राप्नुवन्ति
अंशकालिकविकासपरियोजनानां अन्वेषणम् : प्रमुखतत्त्वानि भवद्भिः भवितुं आवश्यकाः
अंशकालिकविकासकार्यं सफलतया कर्तुं विकासकानां निम्नलिखितमुख्यतत्त्वानां स्वामित्वं आवश्यकम् अस्ति ।
- तकनीकीबलम् : १. सर्वप्रथमं विकासकानां ठोसविकासकौशलं भवितव्यं, प्रासंगिकउद्योगज्ञानेन परिचितं च भवितुम् आवश्यकम्। एतेन तेषां परियोजनायाः आवश्यकताः शीघ्रं अवगन्तुं, कार्याणि स्वीकुर्वन्ते सति कार्याणि उत्तमरीत्या सम्पादयितुं च साहाय्यं कर्तुं शक्यते ।
- संचारकौशलम् : १. अंशकालिकविकासकार्यस्य कृते उत्तमं संचारकौशलं अनिवार्यं शर्तम् अस्ति। विकासकानां स्वविचाराः तान्त्रिकसमाधानं च स्पष्टतया व्यक्तुं शक्नुवन्ति, परियोजनायाः सुचारुप्रगतिः सुनिश्चित्य ग्राहकैः, दलस्य सदस्यैः च सह प्रभावीरूपेण सहकार्यं कर्तुं च शक्नुवन्ति
- विपण्यसंवेदनशीलता : १. विकासकानां कृते सदैव विपण्यमागधायां ध्यानं दातुं आवश्यकं भवति तथा च उपयुक्तानि परियोजनानि अन्वेष्टुं प्रासंगिकमञ्चेषु अथवा समुदायेषु सक्रियरूपेण भागं ग्रहीतुं आवश्यकता वर्तते।
अंशकालिकविकासस्य तथा कार्यग्रहणस्य भविष्यस्य विकासस्य प्रवृत्तिः
लचीलकार्यप्रतिरूपरूपेण "अंशकालिकविकासकार्यस्य" विशालविकासक्षमता वर्तते, भविष्ये अपि विकासकानां कम्पनीनां च अधिकाधिकं ध्यानं प्राप्स्यति यथा यथा प्रौद्योगिकी-उद्योगस्य विकासः भवति तथा सामाजिक-आवश्यकतानां परिवर्तनं भवति तथा तथा एतत् प्रतिरूपं नवीनतां निरन्तरं करिष्यति तथा च विकासकान् परियोजनानेतृभ्यः च अधिकविकल्पान् अवसरान् च प्रदास्यति।