한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यम्" इति किम् ?
अस्य कार्यप्रतिरूपस्य अर्थः अस्ति यत् विकासकाः सक्रियरूपेण अंशकालिकपरियोजनानि अथवा कार्यस्य अवसरान् अन्विषन्ति, ये न केवलं स्वकौशलस्य प्रयोगं कर्तुं शक्नुवन्ति, अपितु आर्थिकलाभान् अपि प्राप्तुं शक्नुवन्ति। एतादृशाः परियोजनाः प्रायः व्यक्तिभिः अथवा कम्पनीभिः विमोचिताः भवन्ति तथा च कतिपयानां प्रोग्रामिंगक्षमतानां कार्यानुभवस्य च आवश्यकता भवति, तथैव परियोजनायाः आवश्यकताः स्वतन्त्रतया पूर्णं कर्तुं क्षमता अपि आवश्यकाः भवन्ति यथा, भवान् अल्पकालीनपरियोजनानि अन्वेष्टुं शक्नोति, यथा वेबसाइटनिर्माणं, लघुकार्यक्रमविकासः इत्यादयः, अथवा केचन सरलाः सॉफ्टवेयरकार्यविकासकार्यं कर्तुं शक्नुवन्ति ।
अंशकालिकविकासकार्यस्य महत्त्वम्
अंशकालिकविकासकार्यं आरम्भिकप्रोग्रामरणां वा व्यक्तिनां कृते महान् विकल्पः अस्ति ये कार्यस्य नूतनं मार्गं प्रयतितुं इच्छन्ति। तेषां साहाय्यं करोति- १.
- अनुभवं प्राप्नुवन्तु : १. परियोजनानि स्वतन्त्रतया सम्पूर्णं कुर्वन्तु, व्यावहारिकप्रयोगेभ्यः शिक्षन्तु तथा च भविष्यस्य करियरविकासस्य आधारं स्थापयितुं बहुमूल्यं व्यावहारिकं अनुभवं प्राप्नुवन्ति।
- स्वकौशलं वर्धयन्तु : १. विभिन्नप्रकारस्य परियोजनानां चयनेन भवान् स्वकौशलस्य उन्नयनार्थं नूतनानि प्रौद्योगिकीनि साधनानि च शिक्षितुं प्रयोक्तुं च शक्नोति।
- करियरक्षेत्राणां विस्तारं कुर्वन्तु : १. विभिन्नेषु उद्योगेषु कम्पनीषु च संपर्कं प्राप्नुवन्तु, स्वस्य करियरविकासक्षेत्राणां विस्तारं कुर्वन्तु, भविष्यस्य विकल्पानां कृते अधिकसंभावनानि च प्रदातुं शक्नुवन्ति।
अंशकालिकविकासकार्यस्य लाभाः
अंशकालिकविकासकार्यस्य अन्ये बहवः सम्भाव्यलाभाः सन्ति, यथा-
- लचीलाः कार्यविधयः : १. विकासकाः स्वस्य समयसूचनायाः आधारेण समुचितपरियोजनानि कार्यसमयानि च चयनं कर्तुं शक्नुवन्ति तथा च स्वतन्त्रानुभवं प्राप्तुं आवश्यकताः।
- स्वातन्त्र्यम् : १. विकासकाः स्वरुचिनां क्षमतायाश्च आधारेण समुचितपरियोजनानां चयनं कर्तुं शक्नुवन्ति तथा च स्वस्य सृजनशीलतां सामर्थ्यं च पूर्णं क्रीडां दातुं शक्नुवन्ति।
- आयस्रोतानां विविधतां कुर्वन्तु : १. "अंशकालिकविकासकार्यं" विकासकानां कृते आयस्य अतिरिक्तस्रोतान् आनेतुं शक्नोति तथा च तेषां जीवनस्य गुणवत्तां सुधारयितुम् साहाय्यं कर्तुं शक्नोति।
भविष्यस्य दृष्टिकोणम्
यथा यथा प्रौद्योगिकीक्षेत्रस्य विकासः निरन्तरं भवति तथा तथा "अंशकालिकविकासकार्यं" आगामिषु कतिपयेषु वर्षेषु विकासाय अधिकं स्थानं प्राप्स्यति । सॉफ्टवेयरविकास-उद्योगः निरन्तरं प्रफुल्लित-प्रवृत्तिं दर्शयिष्यति, अधिकाधिक-विकासकानाम् अस्य स्वतन्त्र-व्यवसायस्य पङ्क्तौ सम्मिलितुं आकर्षयिष्यति