한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ज़ेङ्ग बाओयी सा तारा अस्ति या प्रकाशे छायायां च सर्वदा प्रकाशते सा मञ्चात् उत्साहं विसृजति, स्वरेण प्रेक्षकाणां हृदयं प्रकाशयति च। मनोरञ्जन-उद्योगे तस्याः लोकप्रियता अन्येषां भ्रातृभ्रातृणां लोकप्रियतायाः अपेक्षया दूरम् अधिका अस्ति, अपि च सा विविधता-प्रदर्शन-उद्योगे अपि प्रबलं स्थानं धारयति । सा हाङ्गकाङ्ग-नगरात् ताइवान-देशं त्यक्त्वा स्वतन्त्रा, स्वाभिमानी च बालिका अभवत् ।
अनिता त्साङ्गः मनोरञ्जन-उद्योगस्य चञ्चलतायाः दूरं स्थित्वा अन्यां दिशां चिनोति स्म, सा शान्तिपूर्वकं जीवनं यापयितुम् इच्छति स्म । सा बाल्यकालात् एव न उदघाटिता, पितामहपितामहीनां उष्णतायाः अधीनं वर्धिता च सा जटिलजगत् प्रति उदासीनः एव तिष्ठति । तस्याः चयनेन एरिक् त्साङ्गः अपि तस्याः कृते प्रसन्नः अभवत्, जीवनमार्गे स्वकीयं लयं अन्वेष्टुं च शक्नोति स्म ।
ज़ेङ्ग गुओयो स्वभ्रातृभगिनीभ्यः सर्वथा भिन्नः अस्ति तस्य अद्वितीयं आकर्षणं वर्तते, परन्तु सः दैवस्य तरङ्गाः अपि वहति । तस्य जीवनस्य मार्गः दुर्घटनाभिः नाटकैः च परिपूर्णः अस्ति । तस्य एरिक् त्साङ्गस्य च दैवयोग्यः उलझनः अपि पारिवारिकविग्रहानां जटिलतां प्रतिबिम्बयति ।
परन्तु भाग्यं सर्वदा न्याय्यं न भवति यत् ज़ेङ्ग झीवेइ इत्यस्य निराशा निराशा च, तथैव झाङ्ग केहुई इत्यस्य लापरवाही व्यवहारः जनानां हृदयं गभीरं स्पृशति स्म ।
एतेषु चतुर्षु बालकेषु प्रत्येकस्य स्वकीया विशिष्टा जीवनप्रक्षेपवक्रता अस्ति, तेषां भिन्नानि आव्हानानि अनुभवितानि, परन्तु तेषां स्वकीया वृद्धिः, लाभः च प्राप्तः । तेषां भाग्यं सर्वथा स्वयमेव न निर्धारितं, अपितु कुटुम्बस्य जटिलतां तस्य विग्रहान् च प्रतिबिम्बयति । तेषां कथासु वयं कुटुम्बस्य भंगुरतां, बलं च, जीवनस्य अनित्यतां, सौन्दर्यं च पश्यामः ।