한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् परिवर्तनं नूतनान् अवसरान् अपि आनयति, विशेषतः नूतनान् परियोजनासाझेदारान् अन्विष्यमाणानां व्यवसायानां कृते। परियोजनानां सफलकार्यन्वयनं प्रभावीरूपेण प्रवर्धयितुं तेषां अभिनवक्षमताभिः व्यावसायिककौशलैः च प्रतिभाः अन्वेष्टव्याः।
एकत्र भविष्यस्य निर्माणार्थं दलं अन्वेष्टुम्
नित्यं परिवर्तमानस्य विपण्यवातावरणे समीचीनदलसदस्यानां अन्वेषणं परियोजनासफलतायाः कुञ्जी अस्ति । प्रौद्योगिकीविकासात् आरभ्य परिचालनप्रबन्धनपर्यन्तं प्रत्येकं क्षेत्रे आव्हानानां सामना कर्तुं नवीनतां प्राप्तुं च अनुभविनां दलस्य आवश्यकता भवति ।
"कञ्चित् अन्वेष्टुं परियोजनां पोस्ट् कुर्वन्तु"। इदं वाक्यं प्रतिभानां माङ्गल्याः विपण्यावसरानाञ्च सटीकसम्बन्धं प्रतिनिधियति एषः नूतनः अवसरः व्यावसायिकप्रतिभानां अन्वेषणार्थं महत्त्वपूर्णः मञ्चः च अस्ति।
परियोजनासूचनाः प्रकाशयितुं, नूतनानां परियोजनासु सम्मिलितुं इच्छन्तीनां उत्कृष्टप्रतिभानां आकर्षणाय च ऑनलाइन-मञ्चानां, अफलाइन-चैनेलानां च उपयोगः कर्तुं शक्यते । परियोजनायाः आवश्यकतानां, लक्ष्यसमूहानां, अपेक्षितवेतनपरिधिषु च स्पष्टतया वर्णनं भवतः दलस्य सदस्यतां प्राप्तुं अधिकानुभवयुक्तान् उत्साहीन् च प्रतिभान् आकर्षयिष्यति तथा च प्रभावशालिनः परिणामान् निर्मातुं मिलित्वा कार्यं करिष्यति।
प्रौद्योगिकी नवीनता विपण्यविकासं चालयति
हार्टुङ्ग् इत्यनेन उक्तं यत् आगामिदशके विद्युत्वाहनानि वैश्विकयात्रीकारविपण्यस्य मुख्यधारा भविष्यन्ति, तथा च भिन्नाः पावरट्रेनप्रौद्योगिकीः विशिष्टानुप्रयोगपरिदृश्यानुसारं सर्वाधिकं उपयुक्तं समाधानं चयनं कर्तुं शक्नुवन्ति। बॉशः भविष्ययात्रायै अधिकविकल्पान् आनेतुं बैटरीप्रणाली, ईंधनकोशप्रणाली, हाइड्रोजनइन्धनप्रणाली च सहितं पावरट्रेनप्रौद्योगिकीनां विविधीकरणं प्रवर्धयितुं प्रतिबद्धः अस्ति
अन्तर्राष्ट्रीयसहकार्यस्य महत्त्वम् : १.
हार्टुङ्ग् इत्यनेन बोधितं यत् अद्यतनप्रौद्योगिकीनवीनीकरणे वैश्विकसहकार्यप्रतिरूपं महत्त्वपूर्णम् अस्ति, यतः प्रौद्योगिकीनवाचारः अधुना एकस्मिन् देशे वा क्षेत्रे वा न निर्भरं भवति, अपितु बहुपक्षीयसहकार्यद्वारा प्राप्तं भवति जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शने बोस्चद्वारा प्रदर्शिताः प्रौद्योगिकीसाधनाः यूरोपीयसङ्घस्य चीनसहकार्यस्य स्फटिकीकरणं न केवलं यूरोपे एव क्रियते, अपितु चीनस्य नवीनतामञ्चे अपि सम्पन्नम्।
भविष्यस्य दृष्टिकोणः : १.
चीनीयविपण्यं तीव्रविकासस्य चरणे अस्ति, ज्ञाननवीनीकरणे अधिकाधिकं ध्यानं ददाति च। वयं मन्यामहे यत् यथा यथा प्रौद्योगिकी उन्नतिं करोति तथा च विपण्यं निरन्तरं परिवर्तते तथा तथा नूतनाः अवसराः निरन्तरं उद्भवन्ति, येन अधिककम्पनीनां प्रतिभानां च असीमितसंभावनाः आनयन्ति।