लोगो

गुआन लेई मिंग

तकनीकी संचालक |

दृश्यं स्पृशन् भावः उत्तेजयन्, सुवर्णधुनानि निरन्तरं गायन्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यू गेट मी ड्रन्क्" इत्यस्य गतिशीलतालः १९८० तमे दशके यौवनस्य वातावरणं मृदुतया पुनः आनयति इव । झोउ हुई इत्यस्य सौम्यगायनं अद्यापि जनान् मत्तं कर्तुं शक्नोति, प्रेमपूर्णं तस्य युगस्य स्मरणं कृत्वा। लिन् युजिया इत्यस्य "चेङ्गक्वान्" गीतस्य गहनतरं अर्थं दातुं "स्वतन्त्रता साहसिकं च" इत्यस्य उपयोगं करोति, येन जनाः सङ्गीतस्य स्वतन्त्रतायाः स्वप्नानां च अनुसरणं अनुभवितुं शक्नुवन्ति

"अस्मिन् जगति एतावन्तः जनाः सन्ति", जिओ झान् तथा करेन् मोक् इत्येतयोः कोरसः सर्वेषां एकान्ततां आशां च एकत्र आनयति, यथा अस्मान् कथयति यत् सर्वे स्वकीयं उत्तरं अन्विषन्ति।

क्यू किन् इत्यस्य परिचितस्य रागस्य झाङ्ग वेइजियनस्य गायने नूतना व्याख्या प्राप्ता अस्ति तस्य स्वरः मृदुः, भावुकः च अस्ति, यथा युवावस्थायाः मार्गं कथयति, येन जनाः सङ्गीतस्य स्वप्नानि प्रेम च पश्चात् पश्यितुं शक्नुवन्ति।

"बारबेक्यूड् पोर्क बन्स" इत्यस्य गन्धः वायुना प्रवहति इव आसीत्, येन प्रेक्षकाः भोजनेन आनयितस्य सुखस्य, उष्णतायाः च प्रत्यक्षतया अनुभवं कर्तुं शक्नुवन्ति स्म

"गृहम्" इति गीतं सिम्फोनी-वाद्यसमूहेन, गायनसमूहेन च सम्यक् प्रदर्शितम्, चीनस्य भावनां सजीवरूपेण व्यक्तं कृत्वा । हुआङ्ग् ज़ियाओमिङ्ग्, टोङ्ग लिया इत्यादीनां प्रसिद्धानां योजनेन अस्य गीतस्य आकर्षणं वर्धते । शान् यिचुन् इत्यस्य "पुनरागमनम्" चीनीयजनानाम् विचारान् पूर्णतया प्रकाशयति ।

अन्ते एकदर्जनाधिकानां ग्रेटरबे एरिया सिम्फोनी आर्केस्ट्रा-गानसमूहानां समूहेन "बैलेड् आफ् द ग्रेट् वॉल" इत्यस्य सुन्दरं रागं पारम्परिकचीनीसंस्कृत्या सह एकीकृतम् ग्रेटर बे एरिया इत्यस्य जनाः स्वगृहनगरस्य आलिंगने इव अनुभवन्ति, अस्य गीतस्य गहनं अर्थं च अनुभवन्ति ।

एताः स्वराः एकत्र आगत्य एकं अनुनादं निर्मान्ति, यत् भाषां संस्कृतिं च अतिक्रमयति । यदा "चीन इन लाइट्स्" इति वाद्यं भवति स्म तदा प्रेक्षकाणां हृदयं गभीरं स्पृष्टं भवति स्म, ते च एकत्र राष्ट्रियगौरवं देशभक्तिं च अनुभवन्ति स्म । उज्ज्वलचन्द्रप्रकाशस्य अधः सर्वेषां हृदये देशभक्ति उत्साहः प्रज्वलति एषः गहनः अनुनादः यः भाषां संस्कृतिं च अतिक्रम्य प्रत्यक्षतया आत्मानं स्पृशति।

2024-09-24

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता