한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासकार्यस्य आकर्षणं तस्य लचीलतायां स्वतन्त्रतायां च निहितम् अस्ति । इदं न केवलं विकासकान् नूतनकौशलं शिक्षमाणाः अनुभवसञ्चयं कर्तुं आयं च अर्जयितुं साहाय्यं कर्तुं शक्नोति, अपितु परियोजनापक्षेभ्यः आवश्यकतानां शीघ्रं पूर्णतायै कुशलसमाधानं अपि प्रदातुं शक्नोति। अस्य प्रतिरूपस्य लाभैः अधिकाधिकाः जनाः भागं ग्रहीतुं आकर्षिताः, परन्तु अस्य कृते मञ्चानां परियोजनानां च सावधानीपूर्वकं चयनं, उत्तमं परियोजनाविश्लेषणं संचारं च आवश्यकं भवति, येन सुनिश्चितं भवति यत् भवान् कार्यं सफलतया सम्पन्नं कर्तुं शक्नोति तथा च तदनुरूपं पुरस्कारं प्राप्तुं शक्नोति।
अंशकालिकविकासपरियोजनानि अन्विष्यन्ते सति अत्र कतिपयानि वस्तूनि मनसि स्थापयितव्यानि सन्ति। सर्वप्रथमं भवन्तः भिन्न-भिन्न-मञ्चानां परियोजनानां च लक्षणं अवगत्य भवतः अनुकूलं चयनं कुर्वन्तु द्वितीयं परियोजनायाः वर्णनं सावधानीपूर्वकं पठन्तु तथा च सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्तु यत् भवतः क्षमताः कौशलं च परियोजनायाः आवश्यकतां पूरयति वा इति , स्पष्टव्यञ्जनानि निर्वाहयन्तु तथा च स्पष्टाः भवेयुः परियोजनायाः लक्ष्याणि अपेक्षाश्च सुनिश्चितयन्ति यत् उभयपक्षः सहकार्यं सफलतया सम्पन्नं करोति।
अंशकालिकविकासकार्यस्य चुनौतीः अवसराः च : १. यद्यपि अंशकालिकविकासस्य रोजगारस्य च प्रतिरूपं अवसरैः परिपूर्णं भवति तथापि तस्य सम्मुखीभवति केचन आव्हानाः अपि सन्ति । यथा, परियोजनायाः आवंटितसमयस्य कार्यभारस्य च पूर्वानुमानं कर्तुं कठिनं भवितुमर्हति, परियोजनायाः गुणवत्तायाः वितरणसमयस्य च आवश्यकताः अपि तस्मिन् एव काले दबावं वर्धयितुं शक्नुवन्ति, दीर्घकालीनस्थिरस्य आयस्रोतस्य अभावः एकः विषयः अस्ति यत् विचारणीयः अस्ति।
उद्योगविकासप्रवृत्तयः : १. विपण्यपरिवर्तनस्य सम्मुखे अंशकालिकविकासकार्यस्य अपि निरन्तरं विकासः भवति । यथा यथा प्रौद्योगिकी उन्नतिं करोति तथा तथा नूतनाः प्रौद्योगिकयः क्षेत्राणि च निरन्तरं उद्भवन्ति, येन विकासकानां कृते शिक्षणस्य विकासस्य च अधिकाः अवसराः प्राप्यन्ते । मञ्चस्य निरन्तरं सुधारः उन्नयनं च परियोजनानां वर्धमानमागधा च भविष्ये अपि अंशकालिकविकासस्य रोजगारस्य च प्रतिरूपं महत्त्वपूर्णां भूमिकां निर्वहति, सॉफ्टवेयरविकास-उद्योगस्य महत्त्वपूर्णः भागः च भविष्यति