한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिक विकास कार्यइदं नूतनं प्रकारं स्वतन्त्रप्रतिरूपं यत् स्वतन्त्रविकासं कर्तुं स्वकौशलस्य अनुभवस्य च उपयोगं कर्तुम् इच्छन्तीनां प्रोग्रामर्-जनानाम् अथवा विरक्तसमये कार्य-अनुभवं संचयितुम् इच्छन्तीनां विकासकानां कृते निर्दिशति तथा च स्वस्य रिज्यूमे-मध्ये किञ्चित् दृष्टि-आकर्षक-सामग्री योजयितुम् इच्छन्ति एषा पद्धतिः विकासकान् शीघ्रमेव उपयुक्तानि परियोजनानि अन्वेष्टुं, निश्चितं आयं अर्जयितुं च साहाय्यं कर्तुं शक्नोति, तेषां व्यावसायिककौशलस्य अनुभवस्य च विस्तारं कर्तुं शक्नोति, येन भविष्यस्य करियरविकासाय ठोसः आधारः स्थापितः भवति
एतादृशेषु प्रकारेषु अंशकालिकविकासकार्येषु प्रायः विविधाः सॉफ्टवेयरविकासक्षेत्राणि सन्ति, यथा जालविकासः, मोबाईल-अनुप्रयोगविकासः, गेमविकासः इत्यादयः । ते परियोजनाविकासः, तकनीकीपरामर्शः, प्रशिक्षणम् इत्यादयः मञ्चे प्रदत्तानां सेवानां प्रकाशनेन अधिकान् अवसरान् आयं च प्राप्नुवन्ति । इदं प्रतिरूपं पारम्परिक "नियत-अनुबन्ध" करियर-प्रतिरूपात् सर्वथा भिन्नम् अस्ति विकासकानां स्वरुचि-क्षमतायाः आधारेण उपयुक्त-परियोजनानां चयनस्य स्वायत्तता भवति ।
अंशकालिकविकासकार्यस्य लाभाः
- शीघ्रं करियरस्य लक्ष्यं प्राप्तुं : १. एतत् प्रोग्रामर्-जनानाम् स्वस्य करियर-लक्ष्यं प्राप्तुं शीघ्रमेव समीचीन-प्रकल्पान् अन्वेष्टुं साहाय्यं करोति ।
- बहुमूल्यम् अनुभवं सञ्चयतु : १. विभिन्नेषु परियोजनासु भागं गृहीत्वा विकासकाः समृद्धं अनुभवं सञ्चयितुं शक्नुवन्ति तथा च स्वस्य पुनरावृत्तिपत्रेषु किञ्चित् नेत्रयोः आकर्षकसामग्री योजयितुं शक्नुवन्ति, यत् भविष्यस्य कार्यमृगयायै करियरविकासाय च लाभप्रदं भवति।
- लचीलाः कुशलः च : १. अस्य प्रतिरूपस्य लचीलापनं कार्यक्षमता च विकासकान् स्वस्य अवकाशसमये अथवा कार्यविरामसमये परियोजनानि सम्पन्नं कर्तुं समर्थयति, येन दक्षतायां सुधारः भवति ।
अंशकालिकविकासकार्यं ग्रहीतुं चुनौतीः
- कौशलस्तरः समयः च : १. उपयुक्तं परियोजनां चयनं कर्तुं विकासकानां कृते स्वस्य तकनीकीस्तरस्य समयसूचनायाः च आधारेण विकल्पं कर्तुं आवश्यकं भवति यत् परियोजनायाः आवश्यकताः पूरयितुं शक्यन्ते इति सुनिश्चितं भवति।
- संचारः सहकार्यं च : १. ग्राहकैः सह संचारः सहकार्यं च अंशकालिकविकासप्रक्रियायाः अभिन्नः भागः अस्ति, यस्मिन् विकासकानां कृते उत्तमं संचारं सहकार्यं च कौशलं भवितुं आवश्यकम् अस्ति
- अनुबन्धस्य शर्ताः : १. परियोजना-अनुबन्धे हस्ताक्षरं कुर्वन् भवद्भिः अनुबन्ध-शर्तानाम् सावधानीपूर्वकं जाँचः करणीयः यत् किमपि आश्चर्यं न भवेत् ।
सर्वेषु सर्वेषु, "अंशकालिकविकासकार्यम्" अवसरैः सह आव्हानैः च सह एकः उपायः अस्ति, एतत् विकासकानां कृते शीघ्रमेव तेषां करियरस्य लक्ष्यं प्राप्तुं साहाय्यं कर्तुं शक्नोति, तत्सह, एतत् तेषां करियरस्य कृते बहुमूल्यम् अनुभवं सञ्चयितुं अपि शक्नोति