한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. कोरं प्रति ध्यानं दत्त्वा औद्योगिकसमायोजनं प्रवर्धयतु
सूचीकृतकम्पनीनां m&a पुनर्गठनं च एकं महत्त्वपूर्णं इञ्जिनं भवति यत् उद्यमानाम् संसाधनविनियोगस्य अनुकूलनार्थं, अपस्ट्रीम-डाउनस्ट्रीम-उद्योगशृङ्खलानां एकीकरणं प्रवर्धयितुं, परिवर्तनं उन्नयनं च त्वरितुं च सहायं कर्तुं शक्नोति नीतिस्तरस्य सर्वकारः निम्नलिखितपक्षेषु ध्यानं दास्यति- १.
- समर्थनं वर्धयन्तु: प्रमुखसूचीकृतकम्पनीः स्वमुख्यव्यापारेषु ध्यानं दातुं प्रोत्साहयन्तु, उद्योगशृङ्खलायां सूचीबद्धकम्पनीनां एकीकरणं वर्धयन्तु, शेयरलॉक-अप अवधिः इत्यादीनां नीतीनां नियमानाञ्च सुधारं कुर्वन्तु, तथा च एकस्मिन् उद्योगे सूचीबद्धकम्पनीनां मध्ये विलयस्य अधिग्रहणस्य च समर्थनं कुर्वन्तु तथा च अपस्ट्रीम तथा च समाननियन्त्रणे न भवन्ति अधःप्रवाहकम्पनयः, तथैव सूचीकृतकम्पनीनां मध्ये विलयनं अधिग्रहणं च समाननियन्त्रणे।
- विपण्यजीवनशक्तिं पूर्णं क्रीडां ददातु: औद्योगिक-एकीकरणस्य प्रवर्धनस्य उद्देश्यं कृत्वा कानूनानुसारं सूचीकृत-कम्पनीनां अधिग्रहणाय निजी-इक्विटी-निवेश-निधिं प्रोत्साहयितुं, तथा च बाजार-तन्त्रेण विलय-अधिग्रहणयोः नियमनं मार्गदर्शनं च कर्तुं।
- मानकीकृतप्रक्रिया स्थापयन्तु: पुनर्गठित-शेयर-विचारार्थं किस्त-भुगतान-तन्त्रे सुधारः, उद्धृत-निधि-समर्थनस्य शेल्फ-निर्गमन-व्यवस्थायाः प्रायोगिकः, पुनर्गठनार्थं सरल-समीक्षा-प्रक्रियाः स्थापनं, सूचीकृत-कम्पनीनां मध्ये विलय-अधिग्रहण-सञ्चालनस्य नियमनं च, यस्य विपण्यमूल्यं १० तः अधिकं भवति अरब युआन तथा च क्रमशः वर्षद्वयस्य सूचनाप्रकटीकरणगुणवत्तामूल्यांकनम् ए इत्यस्य उच्चगुणवत्तायुक्ता कम्पनी सम्पत्तिक्रयणार्थं भागं निर्गच्छति (यत् प्रमुखं सम्पत्तिपुनर्गठनं न करोति), समीक्षाप्रक्रियाम् सुव्यवस्थितं करोति, समीक्षापञ्जीकरणसमयं च लघु करोति।
2. भुगतानविधिषु नवीनतां कुर्वन्तु तथा च विलयस्य अधिग्रहणस्य च लचीलापनं प्रवर्धयन्तु
विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च प्रक्रियायाः कालखण्डे सूचीकृतकम्पनीनां विविधानां भुगतानसाधनानाम् उपयोगाय लचीलेन आवश्यकता वर्तते, यत्र शेयर्, दिशात्मकपरिवर्तनीयबाण्ड्, नकदं च सन्ति विविधभुक्तिविधिना लेनदेनं प्रोत्साहयितुं, लेनदेनस्य लचीलतां सुधारयितुम्, विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च सुचारुप्रगतेः प्रवर्धनं च।
- भुगतानतन्त्राणां पुनर्गठनं कुर्वन्तु: पुनर्गठित-शेयर-विचारार्थं किस्त-भुगतान-तन्त्रं स्थापयन्तु, तथा च उद्धृत-निधि-समर्थनार्थं शेल्फ-निर्गमन-प्रणालीं प्रायोजयन्तु
- समीक्षाप्रक्रिया सरलं कुर्वन्तु: पुनर्गठनप्रक्रियायाः सरलीकरणं, समीक्षापञ्जीकरणसमयं लघुकरणं, "लघुमात्रायां द्रुतगतिना च" इत्यादीनां समीक्षातन्त्राणां सदुपयोगः, प्रमुखकोरप्रौद्योगिकीषु सफलतां प्राप्तानां प्रौद्योगिकीकम्पनीनां विलयस्य अधिग्रहणस्य च पुनर्गठनस्य च कृते "हरितचैनल" कार्यान्वितुं , समीक्षाप्रगतेः त्वरितता, विलयस्य अधिग्रहणस्य च सुविधां सुधारयितुम्।
3. सुचारुव्यवहारं प्रवर्तयितुं मध्यस्थानां सेवास्तरं सुदृढं कृतम् अस्ति।
प्रतिभूतिकम्पनयः वित्तीयपरामर्शसेवासु स्वनिवेशं वर्धितवन्तः, सौदान्निर्माणे स्वभूमिकायाः पूर्णं क्रीडां दत्तवन्तः, विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च लेनदेनस्य सक्रियरूपेण सुविधां कृतवन्तः नियमितरूपेण उत्तमविलय-अधिग्रहणप्रकरणानाम् प्रकाशनं कुर्वन्तु तथा च प्रदर्शने अग्रणीभूमिकां निर्वहन्ति।
4. पर्यवेक्षणं सुदृढं कुर्वन्तु, विपण्यव्यवस्थां च निर्वाहयन्तु
कानूनानां विनियमानाञ्च माध्यमेन विलयस्य, अधिग्रहणस्य पुनर्गठनस्य च परिभाषां स्पष्टीकर्तुं, पर्यवेक्षणं सुदृढं कर्तुं, "नकली" पुनर्गठनं परिहरितुं, अवैधनिर्गमनस्य, वित्तीयधोखाधडस्य, अन्तःस्थव्यापारस्य अन्येषां च अवैधक्रियाकलापानाम् घोरदण्डं दातुं, विलयस्य अधिग्रहणस्य च विपण्यस्य क्रमं निर्वाहयितुं, तथा च लघु-मध्यम-आकारस्य निवेशकानां अधिकारानां हितानाञ्च रक्षणं कुर्वन्तु गारण्टीः कुर्वन्तु।