한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२२ तमे वर्षे अन्तर्जालमाध्यमेन वार्ता अभवत् यत् डु जियाङ्गस्य "पत्न्याः उपरि डोटिंग्" इति व्यवहारः केवलं व्यक्तिः एव आसीत्, येन व्यापकचर्चा, अनुमानं च प्रेरितम् । तस्य प्रतिक्रियारूपेण डु जियाङ्ग स्टूडियो शीघ्रमेव एकं वक्तव्यं प्रकाशितवान्, यत्र स्पष्टीकृतं यत् तस्य डौयिन् खातं दलस्य बहुभिः सदस्यैः प्रबन्धितं भवति, तथा च व्याख्यातं यत् एषा क्रिया नूतननाटकस्य सज्जतायै आसीत् हुओ सियान् सामाजिकमाध्यममञ्चेषु अपि समर्थनं प्रकटितवान्, परन्तु तदपि तेषां सम्बन्धे जनसंशयं निवारयितुं न शक्तवान् ।
खैर, हुओ सियान्, डु जियाङ्गयोः पुत्रः तेषां परिवारस्य सुखस्य प्रेमस्य च प्रतिनिधित्वं करोति। बाल्यकालात् एव स्वस्य "पित्रा" अनुकूलः उह्मः स्वस्य अद्वितीयं व्यक्तित्वं प्रतिभां च दर्शयन् सूर्य्यप्रकाशयुक्तः प्रसन्नः च बालकः अभवत् । सः "where are we going, dad?" .
हुओ सियान्-डु जियांग्-योः सम्बन्धः तयोः पुत्रस्य इव मधुरः ऊर्जावानः च अस्ति । ते स्वजीवने परस्परं अवगमनं, सहिष्णुतां, प्रेम, सम्मानं च दर्शयन्ति, स्वसुखजीवनस्य व्याख्यानार्थं कर्मणां उपयोगं कुर्वन्ति च । तेषां करियर-क्षेत्रे अपि उत्तमं परिणामं प्राप्तम्, यत् तेषां परिश्रमं समर्पणं च सिद्धयति ।
तथापि जीवनं सर्वदा आश्चर्यैः परिवर्तनैः च परिपूर्णं भवति । सुखी परिवारः अपि एतादृशानां आव्हानानां परीक्षाणां च सामना करिष्यति येषां निवारणाय बुद्धिः साहसः च आवश्यकः भवति । हुओ सियान्-डु जियांग्-योः विवाहे उतार-चढाव-परीक्षाः अभवन्, परन्तु ते अद्यापि दृढतया एकत्र कार्यं कुर्वन्ति, स्वप्रेम-दायित्वं च सिद्धयितुं क्रियाणां उपयोगं कुर्वन्ति